________________
Shri Mart
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
अथ पञ्चरमाचारश्रुताध्ययनप्रारंभः ।
साम्प्रतं पश्चममारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने प्रत्याख्यानक्रियोक्ता, सा चाचारव्यवस्थितस्य सतो भवतीत्यतस्तदनन्तरमाचारश्रुताध्ययनमभिधीयते, यदिवाऽनाचारपरिवर्जनेन सम्यक् प्रत्याख्यानमस्खलितं भवतीत्यतोऽनाचारश्रुताध्ययनमभिधीयते, यदिवा प्रत्याख्यानयुक्तः सन्नाचारवान् भवतीत्यतः प्रत्याख्यानक्रियाऽनन्तरमाचारभुताध्ययनं तत्प्रतिपक्षभूतमनाचारश्रुताध्ययनं वा प्रतिपाद्यत इत्यनेन संबन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति । तत्रोपक्र-13 मान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-अनाचारं प्रतिषिध्य साधूनामाचारः प्रतिपाद्यते, नामनिष्पन्ने तु निक्षेपे आचारश्रुतमिति द्विपदं नाम, तदनयोनिक्षेपार्थे नियुक्तिकृदाह__णामंठवणायारे दवे भावे य होति नायवो । एमेव य सुत्तस्सा निक्खेवो चउविहो होति ॥ १८१॥
आयारसुयं भणियं वजेयवा सया अणायारा । अबहुसुयस्स हु होज विराहणा इत्थ जइयत्वं ॥ १८२॥ एयस्स उ पडिसेहो इहमज्झयणंमि होति नायवो। तो अणगारसुयंति य होई नामं तु एयस्स ॥ १८३॥
तत्राचारो नामस्थापनाद्रव्यभावभेदभिन्नश्चतुर्धा द्रष्टव्यः, एवं श्रुतमपीति । तत्राचारश्रुतयोरन्यत्राभिहितयोलाघवार्थमतिदेशं ॥ कुर्वनाह-आचारश्च श्रुतं च आचारश्रुतं द्वन्द्वैकवद्भावस्तदुभयमपि 'भणितम्' उक्तं, तत्राचारः क्षुल्लिकाचारकथायामभिहितः श्रुतं
PASSSSSSSSSS2929292020
For Private And Personal