________________
Shri Man
radhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
p
anair
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥३७॥
अकोहे जाव अलोभ उवसंते परिनिव्वुडे, एस खलु भगवया अक्खाए संजयविरयपडिहयपच्चक्खायपाव- ४ प्रत्याकम्मे अकिरिए संवुडे एगंतपंडिए भवइ त्तिबेमि (सूत्रं ३७)॥ इति बीयसुयक्खंधस्स पच्चक्खाणकिरिया णाम ख्यानाध्य,
चउत्थमज्झयणं समत्तं ॥ २-४॥ ___ अथ किमनुष्ठानं स्वतः कुर्वन् किं वा परं कारयन् 'कथं वा केन प्रकारेण संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा जन्तुर्भवति ?, संयतस्य हि विरतिसद्भावात्सावद्यक्रियानिवृत्तिस्तन्निवृत्तेश्च कृतकर्मसंचयाभावस्तदभावानरकादिगत्यभाव इत्येवं पृष्टे सत्याचार्य | आह-'तत्थ खलु इत्यादि,[ग्रन्थाग्रं ११०००] तत्र-संयमसद्भावेषड् जीवनिकाया भगवता हेतुखेनोपन्यस्ताः, यथा प्रत्याख्यानरहितस्य षड् जीवनिकायाः संसारगतिनिबन्धनलेनोपन्यस्ताः एवं त एव प्रत्याख्यानिनो मोक्षाय भवन्तीति, तथा चोक्तम् -18
"जे' जत्तिया य हेऊ भवस्स ते चेव तत्तिया मोक्खे । गणणाईया लोगा दोण्हवि पुण्णा भवे तुल्ला ॥१॥"इत्यादि, इदमुक्त || भवति–यथाऽऽत्मनो दण्डाद्युपघाते दुःखमुत्पद्यते एवं सर्वेषामपि प्राणिनामित्यात्मोपमया तदुपघातान्निवर्तते, एष 'धर्मः' सर्वा- 13
पायत्राणलक्षणो 'ध्रुवः' अग्रच्युतानुत्पन्नस्थिरस्वभावो 'नित्य' इति परिणामानित्यतायामपि सत्या स्वरूपाच्यवनात् तथा आदि| त्योद्गतिरिव शश्वद्भवनाच्छाश्वतः-परैः कचिदप्यस्खलितो युक्तिसंगतखादित्यभिप्रायः, अयमेवंभूतश्च धर्मः ‘समेत्य' अवगम्य 'लोकं' चतुदर्शरज्ज्वात्मकं 'खेदज्ञैः' सर्वज्ञैः प्रवेदितः, तदेवं स भिक्षुर्निवृत्तः सर्वाश्रवद्वारेभ्यो दन्तप्रक्षालनादिकाः क्रिया: अकुवन् सावधक्रियाया अभावादकियोक्रियखाच प्राणिनामलूषकः अव्यापादको यावदेकान्तेनैवासौ पण्डितो भवति । इतिः परि- ॥३७०॥ समाप्त्यर्थे, ब्रवीमीति पूर्ववत् , नयाः प्राग्वद्वचाख्येयाः ॥ समाप्तं प्रत्याख्यानाख्यं चतुर्थमध्ययनमिति ॥ ४॥ १ये यावन्तो हेतवश्च भवस्य ते तावन्तश्चैव मोक्षस्य । गणनातिगा लोका द्वयोरपि पूर्णा भवेयुस्तुल्याः॥१॥
For Private And Personal