________________
Shri Mal
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
yanmandir
खलु भगवया
नित्यं प्रशठव्यतिपातचित्तदण्डा भवन्तीत्येवंभूताश्च प्राणातिपातायेषु सर्वेष्वप्याश्रवद्वारेषु वतेन्त इति । तदेवं व्यवशिने यी |चोटकेन-'तद्यथा-इहाविद्यमानाशुभयोगसंभवे कथं पापं को बध्यत' इत्येतन्निराकृत्य विरतेरभावात्तद्योग्यतया पापकर्ममता दर्शयति-'एवं खलु इत्यादि एवं' उक्तनीत्या खखवधारणेऽलङ्कारे वा भगवता तीर्थकृतेत्यादिना यत्प्राक् प्रतिज्ञातं तदनुवदति यावत्पापं च कर्म क्रियत इति ॥ तदेवमप्रत्याख्यानिनः कर्मसंभवात्तत्संभवाच नारकतिर्यङ्नरामरगतिलक्षणं संसारमवगम्य संजातवैराग्यश्चोदक आचार्य प्रति प्रवणचेताः प्रश्नयितुमाह
चोदकः-से किं कुवं किं कारवं कहं संजयविरयप्पडियपच्चक्खायपावकम्मे भवइ ?, आचार्य आहतत्थ खल भगवया छज्जीवणिकाय हेऊ पण्णत्ता, तंजहा-पुढवीकाइया जाव तसकाइया, से जहाणामए मम अस्सातं डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आतोडिजमाणस्स वा जाव उवद्दविजमाणस्स वा जाव लोमुक्खणणमायमवि हिंसाकारं दुक्खं भयं पडिसंवेदेमि. इच्चेवं जाण सवे पाणा जाव सवे सत्ता दंडेण वा जाव कवालेण वा आतोडिजमाणे वा हम्ममाणे वा तजिजमाणे वा तालिजमाणे वा जाव उवद्दविजमाणे वा जाव लोमुक्खणणमायमवि हिंसाकारं दुक्खं भयं पडिसंवेदेति, एवं णच्चा सच्चे पाणा जाव सवे सत्ता न हंतवा जाव ण उद्दवेयवा, एस धम्मे धुवे णिइए सासए समिच लोगं खेयन्नेहिं पवेदिए, एवं से भिक्खू विरते पाणाइवायातो जाव मिच्छादसणसल्लाओ, से भिक्ख णो दंतपक्खालणेणं दंते पक्खालेज्जा, णो अंजणं णो वमणं णो धूवणित्तं पिआइते, से भिक्खु अकिरिए अलसए
या मुट्ठीण वा ललाख भयं पडिसंवेदीम,
वा तालिज:
For Private And Personal