________________
Shri Maha
r adhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagar
Alamandir
सूत्रकृताङ्गेश भयशीतोष्णोभयसचित्ताचित्तोभयरूपयोनय इत्यर्थः, ते च नारकतिर्यङ्नरामरा अपिशब्दाद्विशिष्टैकयोनयोऽपि, खल्विति विशे-18| ४ प्रत्या२श्रुतस्क- ॥षणे, एतद्विशिनष्टि-तजन्मापेक्षया सर्वयोनयोऽपि सत्त्वाः पर्याप्त्यपेक्षया यावन्मनःपर्याप्तिन निष्पद्यते तावदसंज्ञिनः करणतः ख्यानाध्य. न्धे शीला- सन्तः पश्चात्संज्ञिनो भवन्त्येकस्मिन्नेव जन्मनि, अन्यजन्मापेक्षया त्वेकेन्द्रियादयोऽपि सन्तः पश्चान्मनुष्यादयो भवन्तीति, तथाकीयावृत्तिः। भूतकर्मपरिणामात् , न पुनर्भव्याभव्यखवत् व्यवस्थानियमो, भव्याभव्यत्वे हि न कर्मायत्ते अतो नानयोर्व्यभिचारः, ये पुनः कर्म-19 ॥३६९॥
वशगास्ते संज्ञिनो भूखाज्यत्रसंज्ञिनो भवन्त्यसंझिनश्च भूखा संज्ञिन इति । वेदान्तवादिमतस्य तु प्रत्यक्षेणैव व्यभिचारः समुपलभ्यते, तद्यथा-संश्यपि कश्चिन्मृच्छाद्यवस्थायामसंज्ञिख प्रतिपद्यते, तदपगमे तु पुनः संज्ञिखमिति, जन्मान्तरे तु सुतरां व्यभिचार इति । तदेवं संश्यसंज्ञिनोः कर्मपरतत्रखादन्योऽन्यानुगतिरविरुद्धा, यथा प्रतिबुद्धो निद्रोदयात्स्वपिति सुप्तश्च प्रतिबुध्यते इत्येवं स्वापप्रतिबोधयोरन्योऽन्यानुगमनमेवमिहापीति । तत्र प्राक्तनं कर्म यदुदीर्ण यच्च बद्धमास्ते तस्मिन् सत्येव तदविविच्य-अ| पृथक्कृत्य तथाविध्य-असमुच्छिद्याऽननुताप्यते चाविविच्यादयश्चवारोऽप्येकार्थिका अवस्था विशेष वाऽश्रित्य भेदेन व्याख्यातव्याः । तदेवमपरित्यक्तप्राक्तनकर्मणोऽसंज्ञिकायात् संज्ञिकायं संक्रामन्ति तथा संज्ञिकायादसंज्ञिकायमिति संज्ञिकायात्संज्ञिकार्य असंज्ञिकायादसंज्ञिकायं यथा नारकाः सावशेषकर्माण एव नरकादुद्धृत्य प्रतनुवेदनेषु तिर्यक्षुत्पद्यन्ते, एवं देवा अपि प्रायशस्त
॥३६९॥ कमशेषतया शुभस्थानेषूत्पद्यन्ते इत्यवगन्तव्यं, अत्र च चतुर्भगकसंभवं सूत्रेणैव दर्शयति । साम्प्रतमध्ययनार्थमुपसंजिघृक्षुः प्राक्प्रतिपन्नमर्थ निगमयन्नाह-'जे एते सेत्यादि, ये एते सर्वाभिरपि पर्याप्तिभिः पर्याप्ताः लब्ध्या करणेन च तद्विकलाश्चापप्तिकाः अन्योऽन्यसंक्रमभाजः संज्ञिनोऽसंज्ञिनो वा सर्वेऽप्येते मिथ्याचारा अप्रत्याख्यानिखादित्यभिप्रायः, तथा सर्वजीवेष्वपि
For Private And Personal