________________
Shri Mar
a thana Kendra
www.kobatirth.org
Acharya Shri Kailashg
a nmanair
सूत्रकृताङ्गे || तु विनयश्रुते, भावार्थस्तु 'वर्जयितव्याः' परिहायोः 'सदा' सर्वकाल यावजीवं साधुनाऽनाचाराः, तांश्च 'अबहुश्रुतः' अगीतार्थो || |५आचार२ श्रुतस्क- न सम्यग् जानातीत्यतस्तस्य विराधना भवेत् , हुशब्दोऽवधारणे, अबहुश्रुतस्यैव विराधना न गीतार्थस्थेत्यतः 'अत्र' सदाचारे तत्प- श्रुताध्य. न्ध शाला- 1 रिज्ञाने च यतितव्यं, यथा हि मार्गज्ञः पथिकः कुमार्गवर्जनेन नापथगामी भवति न चोन्मार्गदोपैयुज्यते एवमनाचारं वर्जयकायाष्टात्तःनाचारवान् भवति न चानाचारदोपैयुज्यत इत्यतस्तत्प्रतिषेधार्थमाह-'एतस्य' अनाचारस्य सर्वदोषास्पदस्य दुर्गतिगमनैकहेतोः।। ॥३७॥
'प्रतिषेधो निराकरणं सदाचारप्रतिपत्त्यर्थम् इह-अध्ययने ज्ञातव्यः, स च परमार्थतोऽनगारकारणमिति, ततः केषांचिन्मतेनैतस्याध्ययनस्थानगारश्रुतमित्येतनाम भवतीति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं मूत्रमुचारयितव्यं, तच्चेदम्
आदाय बंभचेरं च, आसुपन्ने इमं वइं । अस्सि धम्मे अणायारं, नायरेज कयाइवि ॥१॥ (सूत्रं) अस्य चानन्तरपरम्परसूत्रैः संबन्धो वाच्यः, तत्रानन्तरसूत्रेण सहायम्-एकान्तपण्डितो भवति, कथम् ?-'आदाय ब्रह्मचर्यमिति, परम्परसूत्रसंवधस्त्वयं-'बुध्येत तथा त्रोटयेद् बन्धनं' किं कृत्याह-आदाय ब्रह्मचर्यमिति, एवमन्यैरपि सूत्रः संबन्धो वाच्यः, अर्थस्वयम्-'आदाय' गृहीखा, किं तद् , ब्रह्मचर्य-सत्यतपोभूतदयेन्द्रियनिरोधलक्षणं तच्चर्यते-अनुष्ठीयते यस्मिन् तन्मौनीन्द्रं प्रवचनं ब्रह्मचर्यमित्युच्यते तदादाय 'आशुप्रज्ञः' पटुप्रज्ञः सदसद्विवेकज्ञः, क्खाप्रत्ययस्योत्तरक्रियासव्यपेक्षिखातामाह
॥३७॥ | 'इमां समस्ताध्ययनेनाभि धीयमानां प्रत्यक्षासन्नभूतां वाचम्-'इदं शाश्वतमेवे'त्यादिकां कदाचिदपि 'नाचरेत् नाभिदध्यात, तथाऽसिन्धर्म-सर्वज्ञप्रणीते व्यवस्थितः सन्ननाचार-सावद्यानुष्ठानरूपं 'न समाचरेत्न विदध्यादिति संबन्धः, यदिवाऽऽशु
For Private And Personal