SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mano Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Normandir सूत्रकृताङ्गं स्तेषां न बुध्यते, एवंभूतस्य पर्यालोचनस्य ज्ञानरूपखादिति । अपिच तेऽज्ञानवादिन आत्मनोऽपि 'परं' प्रधानमज्ञानवादमिति | १ समया० शीलाङ्का 'शासितुम्' उपदेष्टुं 'नालं' न समर्थाः, तेषामज्ञानपक्षसमाश्रयणेनाज्ञत्वादिति, कुतः पुनस्ते खयमज्ञाः सन्तोऽन्येषां शिष्यलेनो- उद्देशः२ चाीयवृ पगतानामज्ञानवादमुपदेष्टुमलं—समर्था भवेयुरिति । यदप्युक्तं-'छिन्नमूलखात् म्लेच्छानुभाषणवत्सर्वमुपदेशादिकं, तदप्ययुक्तं, नियतिवात्तियुतं यतोऽनुभाषणमपि न ज्ञानमृते कर्तुं शक्यते, तथा यदप्युक्तं 'परचेतोवृत्तीनां दुरन्वयबादज्ञानमेव श्रेय इति,' तदप्यसत् , यतो दिमतं ॥३५॥ भवतैवाज्ञानमेव श्रेय इत्येवं परोपदेशदानाभ्युद्यतेन परचेतोवृत्तिज्ञानस्याभ्युपगमः कृत इति, तथाऽन्यैरप्यभ्यधायि-"आकारैरि ङ्गितर्गत्या, चेष्टया भाषितेन च । नेत्रवऋविकारैश्च, गृह्यतेऽन्तर्गतं मनः॥१॥ ॥ १७ ॥ तदेवं ते तपखिनोज्ञानिन आत्मनः 18|| परेषां च शासने कर्तव्ये यथा न समास्तथा दृष्टान्तद्वारेण दर्शयितुमाह३ वणे मूढे जहा जंतू, मूढे णेयाणुगामिए । दोवि एए अकोविया, तिवं सोयं नियच्छइ ॥ १८॥ 8 'वने' अटव्यां यथा कश्चिन्मूढो 'जन्तुः' प्राणी दिक्परिच्छेदं कर्तुमसमर्थः स एवंभूतो यदा परं मूढमेव नेतारमनुगच्छति तदा | द्वावपि 'अकोविदौ सम्यग्रज्ञानानिपुणौ सन्तौ 'तीव्रम्' असा 'स्रोतो' गहनं शोकं वा 'नियच्छतो निश्चयेन गच्छतः-प्राप्नुतः, अज्ञानावृतखात् । एवं तेऽप्यज्ञानवादिन आत्मीयं मार्ग शोभनखेन निर्धारयन्तः परकीयं चाशोभनलेन जानानाः वयं मूढाः18 सन्तः परानपि मोहयन्तीति ।। १८ ॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमाह१ तेषां मते सम्यक्तया न ज्ञायते न युज्यते इति भावः । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy