________________
Shri Maro
fradhana Kendra
www.kobatirth.org
Acharya SmiKalasheegliN
सूत्रकृताङ्गे २ श्रुतस्क- न्धे शीलाकीयावृत्तिः
॥३६७॥
प्रशठव्यतिपातचित्तदण्डो भवतीति, शेषं सुगमम् , ॥ एवं व्यवस्थिते न सर्वविषयं प्रत्याख्यानं युज्यते ॥ इत्येवं प्रतिपादिते 18|
४ प्रत्यापरेण सत्याचार्य आह—यद्यपि सर्वेष्वपि सत्त्वेषु देशकालस्वभावविप्रकृष्टेषु वधकचित्तं नोत्पद्यते तथाप्यसावविरतिप्रत्ययखात्तेष्व- ख्यानाध्य. | मुक्तवैर एव भवति, अस्स चार्थस्य सुखप्रतिपत्तये भगवता तीर्थकृता द्वौ दृष्टान्तौ 'प्रज्ञप्तौ प्ररूपितौ, तद्यथा-संज्ञिदृष्टान्तोऽसंज्ञिदृष्टान्तश्च । अथ कोऽयं संज्ञिदृष्टान्तो ?, ये केचन 'इमें प्रत्यक्षासन्नाः षभिरपि पर्याप्तिभिः पर्याप्ताः ईहापोहविमर्शरूपा | संज्ञा विद्यन्ते येषां ते संज्ञिनः, पञ्चेन्द्रियाणि येषां ते पञ्चेन्द्रियाः, करणपर्याप्या पर्याप्तकाः, एषां च मध्ये कश्चिदेकः पजीव| निकायान् प्रतीत्यैवंभूतां 'प्रतिज्ञा' नियमं कुर्यात् , तद्यथा-अहं षट्सु जीवनिकायेषु मध्ये पृथिवीकायेनैवैकेन वालुकाशिलोपल| लवणादिखरूपेण 'कृत्यं कार्य कुर्या, स चैवं कृतप्रतिज्ञस्तेन तसिन् तस्मात्तं वा करोति कारयति च, शेषकायेभ्योऽहं विनिवृत्तः, | तस्य च कृतनियमस्यैवंभूतो भवत्यध्यवसायः, तद्यथा-एवं खल्वहं पृथिवीकायेन कृत्यं करोमि कारयामि च, तस्य च सामान्यकृतप्रति
ज्ञस्य विशेषाभिसंधिव भवति, तद्यथा-अमुना कृष्णेनामुना वा श्वेतेन पृथिवीकायेन कार्य करोमि कारयामि च, स तस्मात्पू|थिवीकायादनिवृत्तोप्रतिहतप्रत्याख्यातपापकर्मा भवति, तत्र खननस्थाननिषीदनवग्वर्तनोचारप्रश्रवणादिकरणक्रियासद्भावाद्, एवमप्तेजोवायुवनस्पतिष्वपि वाच्यं, तत्राप्रकायेन स्नानपानावगाहनभाण्डोपकरणधावनादिषु उपयोगः, तेजःकायेनापि पचनपाचनवितापनप्रकाशनादिषु, वायुनाऽपि व्यञ्जनतालवृन्तोडुपादिव्यापारादिषु प्रयोजनं, वनस्पतिनाऽपि कन्दमूलपुष्पफलपत्रवक्
॥३६७॥ शाखायुपयोगः, एवं विकलेन्द्रियपश्चेन्द्रियेष्वप्यायोज्यमिति । तथैकः कश्चित् षट्स्वपि जीवनिकायेषु अविरतः असंयतखाच्च तैरसौ 'कार्य' सावद्यानुष्ठानं स्वयं करोति कारयति च तत्परैः, तस्य च कचिदपि निवृत्तेरभावादेवंभूतोऽध्यवसायो भवति, तद्य
For Private And Personal