________________
Shri
Aradhana Kendra
www.kobatirth.org
anmandir
सन्निकाए संकमंति मनावविचित्ता अविणि हाति असन्निणो हुनालाइजति, [ एवं
Acharya Siri Kailasha S उवक्खाइज्जति जाव अहोनिसिं परिग्गहे उवक्खाइज्जति जाव मिच्छादसणसल्ले उवक्खाइज्जति, [ एवं भूतवादी] सव्वजोणियावि खलु सत्ता सन्निणो हुचा असन्निणो होंति असन्निणो हुच्चा सन्निणो होंति, होचा सन्नी अदुवा असन्नी, तत्थ से अविविचित्ता अविधूणित्ता असंमुच्छित्ता अणणुतावित्ता असन्निकायाओ वा सन्निकाए संकमंति सन्निकायाओ वा असन्निकायं संकमंति सन्निकायाओ वा सन्निकार्य संकमंति असन्निकायाओ वा असन्निकार्य संकमंति, जे एए सन्नि वा असन्नि वा सन्चे ते मिच्छायारा निचं पसढविउवायचित्तदंडा, तं०-पाणातिवाए जाव मिच्छादसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहयप्पचक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते से बाले अवियारमणवयणकायवक्के सुविणमविण पासइ पावे य से कम्मे कजइ ॥ (सूत्रं ६६)॥
नायमर्थः समर्थ इति-प्रतिपत्तुं योग्यः, तद्यथा-सर्वे प्राणिनः सर्वेषामपि सत्त्वानां प्रत्येकममित्रभूता इति, तत्र परः स्वपक्षसिद्वये सर्वेषां प्रत्येकममित्राभावं दर्शयितुं कारणमाह-'इह' अस्मिंश्चतुर्दशरज्ज्वात्मके लोके बहवोऽनन्ताः प्राणिनः सूक्ष्मवादर-2 पर्याप्तकापर्याप्तकादिभेदभिन्नाः सन्ति, यद्येवं ततः किमित्याह-ते च देशकालखभावविप्रकृष्टास्तथाभूता बहवः संति ये प्राणिनः सूक्ष्मविप्रकृष्टाद्यवस्थाः 'अमुना शरीरसमुच्छयेणे'त्यनेनेदमाह-प्रत्यक्षासन्नवाचिखादिदमोऽनेनाग्दिर्शिज्ञानसमन्वितसमुच्छ्र
येण न कदाचिदृष्टाश्चक्षुषा न श्रुताः श्रवणेन्द्रियेण विशेषतो नाभिमता-इटा न च विज्ञाताः प्रातिभेन खयमेवेत्यतः कथं तद्विषय-| लास्तस्वामित्रभावः सात ?, अतस्तेषां कदाचिदप्यविज्ञातानां कथं प्रत्येक वधं प्रति चित्तसमादानं भवति, न चासौ तान् प्रति नियं
SSSSS
-GATORadrasease
सूत्रकृ. ६२
For Private And Personal