SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ Shri S adhana Kendra www.kobatirth.org Acharya Shri Kailash Syanmandir ececeaeseeneseeeeesesedesi इति । कथमेते पड़ जीवनिकायाः कर्मबन्धस्य कारणमित्याह-'इच्चेएहि मित्यादि, इत्येतेषु पृथिव्यादिषु षड्जीवनिकायेषु प्रतिहतंविनितं प्रत्याख्यातं-नियमितं पापं कर्म येन स तथा, पुनर्नसमासेनाप्रतिहतप्रत्याख्यातपापकमा य आत्मा-जन्तुस्तथा तद्भावखादेव नित्यं सर्वकालं प्रकर्षेण शठः प्रशठस्तथा व्यतिपाते-प्राणव्यपरोपणे चित्तं यस्य स व्यतिपातचित्तः स्वपरदण्डहेतुखाद्दण्डः प्रशठश्चासौ व्यतिपातचित्तदण्डश्चेति कर्मधारय इति, एतदेव प्रत्येकं दर्शयितुमाह-'तंजहे'त्यादि, तद्यथा प्राणातिपाते| विधेये प्रशठव्यतिपातचित्तदण्डः, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यं, यावन्मिथ्यादर्शनशल्यमिति । तेषामिहकेन्द्रियविकलेन्द्रियादीनामनिवृत्तवान्मिथ्याखाविरतिप्रमादकषाययोगानुगतलं द्रष्टव्यं, तद्भावाच ते कथं प्राणातिपातादिदोषवन्तो न भवन्ति, प्राणातिपातादिदोषवत्तया चाव्यक्तविज्ञाना अपि सन्तोऽस्वप्नाद्यवस्थायामपि ते कर्मबन्धका एव । तदेवं व्यवस्थिते यत्प्रागुक्तं परेण यथा-नान्यक्तविज्ञानानामनताममनस्कानां कर्मबन्ध इत्येतत् प्लवते ॥ साम्प्रतमाचार्यः स्वपक्षसिद्धये दृष्टान्त| माह-'तत्थ खलु भगधया' तत्रेति वाक्योपन्यासार्थमाह, खलुशब्दो वाक्यालङ्कारे, भगवता-ऐश्वर्यादिगुणोपेतेन चतुस्त्रिंशदतिशयसमन्वितेन तीर्थकृता वधकदृष्टान्तः 'प्रज्ञप्तः' प्ररूपितः, तद्यथा नाम वधकः कश्चित्स्यादिति, कुतश्चिनिमित्तात्कुपितः सन् कस्यचिद्वधपरिणतः कश्चित्पुरुषो भवति, यस्यासौ वधकस्तं विशेषेण दर्शयितुमाह-'गाहावइस्स वे'त्यादि, गृहस्स पतिगृहपतिस्तत्पुत्रो वा, अनेन सामान्यतःप्राकृतपुरुषोऽभिहितः, तस्योपरि कुतश्चिनिमित्ताद्वधकः कश्चित्संवृत्तः, स च वधपरिणामपरिणतोऽपि कस्मिंश्चित्क्षणे पोपकारिणमेनं घातयिष्यामीति । तथा राज्ञस्तत्पुत्रस्य वोपरि कुपित एतत्कुर्यादित्याह-'खणं निहाय' १ योग्येऽवसरे । २ अपायस्य । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy