SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashsagar m andir सूत्रकृताङ्गे 8 कर्म न बध्यते, एवंभूतविज्ञानेन.पापं कर्म न क्रियत इतियावत् । 'कस्य हेतोः?' केन हेतुना केन कारणेन तत्पापं कर्म बध्यते ?, । ४ प्रत्या२श्रुतस्क नात्र कश्चिदव्यक्तविज्ञानवात्पापकर्मबन्धहेतुरिति भावः । तदेवं चोदक एव खाभिप्रायेण पापकर्मबन्धहेतुमाह-'अन्नयरेण'मि- ख्याना० न्धे शीलात्याद्रि, कर्माश्रवद्वारभूतैर्मनोवाकायकर्मभिः कर्म बध्यत इति दर्शयति-अन्यतरेण क्लिष्टेन प्राणातिपातादिप्रवृत्त्या मनसा वाचा अविरतस्य कीयावृत्तिः कायेन च तत्प्रत्ययिकं कर्म बध्यत इति, इदमेव स्पष्टतरमाह-नतस्सत्त्वान्समनस्कस्य सविचारमनोवाकायवाक्यस्य स्वप्नमपि पश्यतः पापबन्धः ॥३६३॥ प्रस्पष्टविज्ञानस्यैतद्गुणजातीयस्य पापं कर्म वध्यते, न पुनरेकेन्द्रियविकलेन्द्रियादेः पापकर्मसंभव इति, तेषां घातकस्य मनोवाकायव्यापारस्याभावात् , अथैतद्वयापारमन्तरेणापि कर्मबन्ध इष्यते एवं च सति मुक्तानामपि कर्मबन्धः स्यात् , न चैतदिष्यते, तसानैवमस्वप्नान्तिकमविज्ञोपचितं च कर्म बध्यत इति, तंत्र यदेवंभूतैरेव मनोवाकायव्यापारैः कर्मबन्धोऽभ्युपगम्यते । तदेवं व्यवस्थिते सति ये ते एवमुक्तवन्तः-तद्यथा-अविद्यमानैरेवाशुभयोगैः पापं कर्म क्रियते, मिथ्या त एवमुक्तवन्त इति स्थितम् ॥ तदेवं | चोदकेनाचार्यपक्षं दूषयिखा स्वपक्षे व्यवस्थापिते सत्याचार्य आह-तत्राचार्यः स्वमतमनूद्य तत्सोपपत्तिकं साधयितुमाह-'तं सम्म'मित्यादि, यदेतन्मयोक्तं प्राग् यथाऽस्पष्टाव्यक्तयोगानामपि कर्म बध्यते तत्सम्यक्-शोभनं युक्तिसंगतमिति, एवमुक्ते पर आह|'कस्य हेतोः ? केन कारणेन तत्सम्यगिति चेदाह-'तत्थ खलु' इत्यादि, तत्रेति वाक्योपन्यासार्थ खलुशब्दो वाक्यालङ्कारे भगवता वीरवर्द्धमानस्वामिना पड़ जीवनिकायाः कर्मबन्धहेतुखेनोपन्यस्ताः, तद्यथा-पृथिवीकायिका इत्यादि यावत्रसकायिका र ॥३६३॥ १ नोदकस्यैव वाक्यं प्रज्ञापकं प्रति । २ नोदकपक्षे । ३ यद्येवं० प्र० तस्मादित्यादिवाक्यस्यायं हेतुभूतः स्यात् । ४ स्पष्टविज्ञानयुक्तैः । ५ आचार्यवाक्यमिदं | पूर्वपक्षे हेतुदर्शनाय । eeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy