SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ Shri Masin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsal syanmandir अमित्तभूए मिच्छासंठिते निचं पसढविउवायचित्तदंडे भवति ?, एवं वियागरेमाणे समियाए वियागरे चोयए-हंता भवति ॥ आचार्य आह-जहा से वहए तस्स गाहावइस्स वा तस्स गाहावइपुत्तस्स वा रणो वा रायपुरिसस्स वा खणं निद्दाय पविसिस्सामि खणं लघृणं वहिस्सामित्ति पहारेमाणे दिया वाराओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निचं पसढविउवायचित्तदंडे, एवमेव बालेवि सन्वेसिं पाणाणं जाव सवेसिं सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निचं पसढविउवायचित्तदंडे, तं०-पाणातिवाए जाव मिच्छादसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते यावि भवह, से बाले अवियारमणवयणकायवक्के सुविणमवि ण पस्सह पावे य से कम्मे कजइ ॥ जहा से वहए तस्स वा गाहावइस्स जाव तस्स वा रायपुरिसस्स पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निचं पसढविउवायचित्तदंडे भवइ, एवमेव बाले सन्वेसिं पाणाणं जाव सवेसिं सत्ताणं पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविउवायचित्तदंडे भवइ ॥ (सूत्रं ६४)॥ 'असंतएणमित्यादि, अविद्यमानेन-असता मनसाऽप्रवृत्तेनाशोभनेन तथा वाचा कायेन च पापेनासता तथा सत्त्वानघ्नतः तथाऽमनस्कस्याविचारमनोवाक्कायवाक्यस्य स्वप्नमप्यपश्यतः स्वप्नान्तिकं च कर्म नोपचयं यातीत्येवमव्यक्तविज्ञानस पापं For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy