________________
Shri Mahavi
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
४ प्रत्याख्याना० अविरतर पापबन्ध
सूत्रकृताङ्गे | इत्यादि, क्षणम्-अवसरं 'णिद्दाय'त्ति प्राप्य लब्ध्वा वध्यस्य पुरे गृहे वा प्रवेक्ष्यामीत्येतदध्यवसायी भवति, तथा क्षणम्-अवसरं २ ध्रुतस्क- छिद्रादिकं वध्यस्य लब्ध्वा तदुत्तरकालं तं वध्यं हनिष्यामीत्येवं संप्रधारयति, एतदुक्तं भवति-गृहपतेः सामान्यपुरुषस्य राज्ञो वा न्धे शीला- विशिष्टतमस्य कस्यचिद्वधपरिणतोऽप्यात्मनोऽवसरं लब्ध्वापरकार्यक्षणे सति तथा वध्यस्य च छिद्रमपेक्षमाणस्तदवसरापेक्षी कंचिकीयावृत्तिः
कालमुदास्ते, स च तत्रौदासीन्यं कुर्वाणोऽपरकार्य प्रति व्यग्रचेताः संस्तसिन्नवसरे वधं प्रत्यस्पष्टविज्ञानो भवति, स चैवंभूतोऽपि ॥३६४॥
यथा तं वयं प्रति नित्यमेव प्रशठव्यतिपातचित्तदण्डो भवति, एवमविद्यमानैरपि प्रव्यक्तैरशुभर्योगैरेकेन्द्रियविकलेन्द्रियादयोऽस्पटविज्ञाना अपि मिथ्याखाविरतिप्रमादकषाययोगानुगतखात्प्राणातिपातादिदोषवन्तो भवन्तीति, न च तेऽवसरमपेक्षमाणा उदासीना अप्यवैरिण इति, एवमस्पष्टविज्ञाना अप्यवैरिणो न भवन्तीति, अत्र च वध्यवधकयोः क्षणापेक्षया चखारो भङ्गाः, तद्यथावध्यस्थानवसरो १ वधकस्य च २ उभयोर्वाऽनवसरो ३ द्वयोरप्यवसर इति ४ । नागार्जुनीयास्तु पठन्ति-'अप्पण्णो अक्खणयाए
तस्स वा पुरिसस्स छिदं अलभमाणे णो वहेइ, तं जया मे खणो भविस्सइ तस्स पुरिसस्स छिदं लभिस्सामि तया मे स पुरिसे 15 अवस्सं वहेयवे भविस्सइ, एवं मणो पहारेमाणे'त्ति सूत्रं, निगदसिद्धम् ॥ साम्प्रतमाचार्य एव खाभिप्रेतमर्थ परप्रश्नपूर्वकमा
विर्भावयन्नाह-'से किं नु ह'इत्यादि, आचार्यः स्वतो हि निर्णीतार्थोऽमयया परं पृच्छति-किमिति परप्रश्ने, नुरिति वितर्के हुशब्दो वाक्यालङ्कारे, किमसौ वधकपुरुषोऽवसरापेक्षी 'छिद्रम्' अवसरं 'प्रधारयन्' पर्यालोचयनहर्निशं सुप्तो जाग्रदवस्थो वा 'तस्य गृहपते राज्ञो वा वध्यस्वामित्रभूतो मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवत्याहोखिन्नति ?, एवं पृष्टः परः समतया १ कश्चित्कारणकोपाद्वधपरिणतोऽप्या०प्र० । २ परचित्तस्था याऽसूया-यथार्थेऽयथार्थतोद्भावनरूपा तया हेतुभूतया ।
३६४॥
For Private And Personal