________________
Shri Mahai
hana Kendra
www.kabatirth.org
Acharya Shri Kailashsagarde
mandir
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥३६१॥
92000000000000000%aran
एस खलु भगवता अक्खाए असंजते अविरते अप्पडिहयपञ्चक्खायपावकम्मे सकिरिए असंवुडे एग
४प्रत्यातदंडे एगंतवाले एगंतसुत्ते, से बाले अवियारमणवयणकायवके सुविणमवि ण पस्सति, पावे य से
ख्याना० कम्मे कजइ ॥ (सूत्रं ६३)॥
अविरतस्य अस्य चानन्तरपरम्परसूत्रैः सह संबन्धो वक्तव्यः, स चायम्-इहानन्तराध्ययनपरिसमाप्ताविदं मूत्रम्-'आहारगुप्तः समितः
पापबन्धः सहितः सदा यतेतेति एतन्मया श्रुतमायुष्मता भगवतेदमाख्यातम् , एवमनया दिशा परम्परसूत्रैरपि संबन्धोऽभ्यूयः, 'इहर अस्मिन् प्रवचने मूत्रकृताङ्गे वा 'खल्विति वाक्यालङ्कारे प्रत्याख्यानक्रियानामाध्ययनं तस्यायमर्थो-वक्ष्यमाणलक्षणः, अततीत्यात्मा -जीवः प्राणी, स चानादिमिथ्याखाविरतिप्रमादकपाययोगानुगततया खभावत एवाप्रत्याख्यान्यपि भवति, अपिशब्दात्स एव कुतश्चिनिमित्तात्प्रत्याख्यान्यपि, तत्रात्मग्रहणमपरदर्शनव्युदासार्थ, तथाहि-साङ्ख्यानामप्रच्युतानुत्पन्नस्थिरैकखभाव आत्मा, स च । तृणकुन्जीकरणेऽप्यसमर्थतयाकिञ्चित्करत्वान्न प्रत्याख्यानक्रियायां भवितुमर्हति, बौद्धानामप्यात्मनोऽभावात् ज्ञानस्य च क्षणिकतया स्थितेरभावात् कुतः प्रत्याख्यानक्रियेति, एवमन्यत्रापि प्रत्याख्यानक्रियाया अभावो वाच्यः, तथा सदनुष्ठानं क्रिया तस्यां | कुशलः क्रियाकुशलस्तत्प्रतिषेधादक्रियाकुशलोऽप्यात्मा भवति, तथाऽऽत्मा मिथ्यात्वोदयसंस्थितोऽपि भवति, तथैकान्तेनापरान् | प्राणिनो दण्डयतीति दंडस्तदेवंभूतश्चात्मा भवति, तथाऽसारतापादनाद्रागद्वेषाकुलितखारालवद्वाल आत्मा भवति, तथा सुप्तवत्सुप्तः, | यथा हि द्रव्यसुप्तः शब्दादीन विषयान् न जानाति हिताहितप्राप्तिपरिहारविकलश्च तथा भावसुप्तोऽप्यात्मैवंभूत एव भवतीति,
॥३६॥ | एवमविचारणीयानि-अशोभनतयाऽनिरूपणीयान्यपर्यालोचनीयानि मनोवाक्कायवाक्यानि यस्य स तथा, तत्र मन:-अन्तःकरणं
For Private And Personal