________________
Shri Maha Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagaranmandir
| बाग-वाणी कायो- देह: अर्थप्रतिपादकं पदसमूहात्मकं वाक्यमेकति सुबन्तं वा, तत्र वाग्ग्रहणेनैव वाक्यस्य गतार्थत्वाद्यत्पुनर्वाक्यग्रहणं करोति तदेवं ज्ञापयति- इह वाग्व्यापारस्य प्रचुरतया प्राधान्यं प्रायशस्तत्प्रवृत्त्यैव प्रतिषेधविधानयोरन्येषां प्रवर्त्तनं भवति, तदेवमप्रत्याख्यानाक्रियः सन् आत्माऽविचारितमनोवाक्कायवाक्यश्चापि भवतीति, तथा प्रतिहतं - प्रतिस्खलितं प्रत्याख्यातं - | निराकृतं विरतिप्रतिपच्या पापकर्म - असदनुष्ठानं येन स प्रतिहत प्रत्याख्यातपापकर्मा तत्प्रतिषेधादसदनुष्ठानपरथात्मा भवतीति । तदेवमेष- पूर्वोक्तोऽसंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकर्मा सक्रियः ससावद्यानुष्ठानः, तथाभूतश्चासंवृतो मनोवाक्कायैरगुप्तोऽगु| सखा चात्मनः परेषां च दण्डहेतुत्वाद्दण्डः, तदेवंभूतश्च सन् एकान्तेन बालवद्वालः सुप्तवदेकान्तेन सुप्तः, तदेवंभूतश्च बालसुप्ततया विचाराणि - अविचारितरमणीयानि परमार्थविचारणया युक्त्या वा विघटमानानि मनोवाक्कायवाक्यानि यस्य स तथा, यदिवा परसंबन्ध्यविचारितमनोवाक्कायवाक्यः सन् क्रियासु प्रवर्त्तते, तदेवंभूतो निर्विवेकतया पडुविज्ञानरहितः स्वप्नमपि न पश्यति, तस्य | चाव्यक्तविज्ञानस्य स्वप्नमप्यपश्यतः पापं कर्म बध्यते, तेनैवंभूतेनाव्यक्तविज्ञानेनापि पापं कर्म क्रियत इति भावः ॥ तत्र चैवं व्यवस्थिते चोदकः प्रज्ञापकमेवमवादीत् - अत्र चाचार्याभिप्रायं चोदकोऽनूद्य प्रतिषेधयति —
तत्थ चोयए पन्नवर्ग एवं वयासि - असंतएणं मणेणं पावएणं असंतियाए वतीए पावियाए असंतएणं काणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयकायवक्कस्स सुविणमवि अपस्सओ पावकम्मे णो कज्जइ, कस्स णं तं हे ?, चोयए एवं बवीति- अन्नयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे कज्जर, अन्नयरीए वतिए पावियाए वतिवत्तिए पावे कम्मे कज्जइ, अन्नयरेणं कारणं पावएणं कायवत्तिए पावे कम्मे
For Private And Personal