________________
Shri Me
i Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaga
Fanmandir
त्तियुतं
सूत्रकृताङ्गं ॥ बद्धा 'घातं' विनाशम् 'एष्यन्ति' यास्यन्त्यन्वेषयन्ति वा, तद्योग्यक्रियानुष्ठानात् , 'अनंतशः' अविच्छेदेनेत्यज्ञानवादिनो गताः । समया. शीलाङ्का-४॥ १३ ॥ इदानीमज्ञानवादिनां दूषणोद्विभावयिषया खवाग्यत्रिता वादिनो न चलिष्यन्तीति तन्मताविष्करणायाह
| उद्देशः २ चाीय
| माहणा समणा एगे, सवे नाणं सयं वए । सबलोगेऽवि जे पाणा, न ते जाणंति किंचण ॥ १४॥ नियतिवा| एके केचन ब्राह्मणविशेषाः तथा 'श्रमणा' परिव्राजकविशेषाः सर्वेऽप्येते ज्ञायतेऽनेनेति ज्ञानं हेयोपादेयार्थाऽऽविर्भावक
दिमतं ॥३४॥ | परस्परविरोधेन व्यवस्थितं 'खकम् ' आत्मीयं वदन्ति, न च तानि ज्ञानानि परस्परविरोधेन प्रवृत्तवात्सत्यानि, तस्मादज्ञानमेव
|श्रेयः, किं ज्ञानपरिकल्पनयेति, एतदेव दर्शयति सर्वसिन्नपि लोके ये 'प्राणा: प्राणिनो न ते किञ्चनापि सम्यगपेतवाचं(च्यं) 'जानन्तीति विदन्तीति ॥ १४ ॥ यदपि तेषां गुरुपारम्पर्येण ज्ञानमायातं तदपि छिन्नमूलत्वादवितथं न भवतीति दृष्टान्तद्वारेण दर्शयितुमाह
मिलक्खू अमिलक्खुस्स, जहा वुत्ताणुभासए । ण हेउं से विजाणाइ, भासिअंतऽणुभासए ॥१५॥ | यथा 'म्लेच्छ' आर्यभाषानभिज्ञः 'अम्लेच्छस्य' आर्यस्य म्लेच्छभाषानभिज्ञस्य यद्भाषितं तद् 'अनुभाषते' अनुवदति केवलं, III न सम्यक तदभिप्रायं वेत्ति, यथाऽनया विवक्षयाऽनेन भाषितमिति, न च 'हेतुं' निमित्तं निश्चयेनासौ म्लेच्छस्तद्भाषितस्य जाना
॥३४॥ ति, केवलं परमार्थशून्यं तद्भाषितमेवानुभाषत इति ॥ १५ ॥ एवं दृष्टान्तं प्रदश्य दार्शन्तिकं योजयितुमाह
एवमन्नाणिया नाणं, वयंतावि सयं सयं । निच्छयत्थं न याणंति, मिलक्खुब अवोहिया ॥ १६ ॥
999999609009092eer
eeeeeeeeeee
For Private And Personal