SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri M 4 Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagar धम्मपण्णवणा जा सा, तं तु संकंति मूढगा। आरंभाई न संकंति, अविअत्ता अकोविआ ॥११॥ धर्मस्य–क्षान्त्यादिदशलक्षणोपेतस्य या प्रज्ञापना-प्ररूपणा, 'तां तु' इति तामेव 'शङ्कन्ते' असद्धर्मप्ररूपणेयमित्येवमध्यवसन्ति, ये पुनः पापोपादानभूताः समारम्भास्तानाशङ्कन्ते, किमिति ?, यतः 'अव्यक्ता' मुग्धाः-सहजसद्विवेकविकलाः, तथा 8 'अकोविदा' अपण्डिताः-सच्छास्त्रावबोधरहिता इति ॥ ११॥ ते च अज्ञानावृता यन्नाप्नुवन्ति तदर्शनायाह सवप्पगं विउक्कस्सं, सत्वं णूमं विहूणिआ। अप्पत्तिअं अकम्मसे, एयमह मिगे चुए ॥ १२ ॥ ६. सर्वत्राप्यात्मा यस्यासौ सर्वात्मको लोभस्तं विधूयेति संबन्धः, तथा विविध उत्कर्षो गर्यो व्युत्कर्षो-मान इत्यर्थः, तथा 'णूम'ति माया तां विधृय, तथा 'अप्पत्तियंति क्रोधं विधृय, कषायविधृननेन च मोहनीयविधननमावेदितं भवति, तदपगमा चाशेषकर्माभावः प्रतिपादितो भवतीत्याह-'अकाश' इति न विद्यते काशोऽस्पेत्यकौशः, स चाकाशो विशिष्टज्ञानाद्भ18वति नाज्ञानादित्येव दर्शयति-'एनमर्थ' कर्माभावलक्षणं मृग इव मृगः-अज्ञानी 'चुए'त्ति त्यजेत् , विभक्तिपरिणामेन वा 18 असादेवंभूतादर्थात् च्यवेत्-भ्रश्येदिति ॥ १२ ॥ भूयोऽप्यज्ञानवादिना दोषाभिधित्सयाऽऽह जे एयं नाभिजाणंति, मिच्छदिट्टी अणारिया । मिगा वा पासबद्धा ते, घायमेसंति णंतसो ॥ १३॥ 'ये' अज्ञानपक्षं समाश्रिता 'एन' कर्मक्षपणोपायं 'न जानन्ति' आत्मीयासद्हग्रहास्ता मिथ्यादृष्टयोऽनास्तेि मृगा इव पाश For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy