________________
Shri M
4
Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagar
धम्मपण्णवणा जा सा, तं तु संकंति मूढगा। आरंभाई न संकंति, अविअत्ता अकोविआ ॥११॥ धर्मस्य–क्षान्त्यादिदशलक्षणोपेतस्य या प्रज्ञापना-प्ररूपणा, 'तां तु' इति तामेव 'शङ्कन्ते' असद्धर्मप्ररूपणेयमित्येवमध्यवसन्ति, ये पुनः पापोपादानभूताः समारम्भास्तानाशङ्कन्ते, किमिति ?, यतः 'अव्यक्ता' मुग्धाः-सहजसद्विवेकविकलाः, तथा 8 'अकोविदा' अपण्डिताः-सच्छास्त्रावबोधरहिता इति ॥ ११॥ ते च अज्ञानावृता यन्नाप्नुवन्ति तदर्शनायाह
सवप्पगं विउक्कस्सं, सत्वं णूमं विहूणिआ। अप्पत्तिअं अकम्मसे, एयमह मिगे चुए ॥ १२ ॥ ६. सर्वत्राप्यात्मा यस्यासौ सर्वात्मको लोभस्तं विधूयेति संबन्धः, तथा विविध उत्कर्षो गर्यो व्युत्कर्षो-मान इत्यर्थः, तथा 'णूम'ति माया तां विधृय, तथा 'अप्पत्तियंति क्रोधं विधृय, कषायविधृननेन च मोहनीयविधननमावेदितं भवति, तदपगमा
चाशेषकर्माभावः प्रतिपादितो भवतीत्याह-'अकाश' इति न विद्यते काशोऽस्पेत्यकौशः, स चाकाशो विशिष्टज्ञानाद्भ18वति नाज्ञानादित्येव दर्शयति-'एनमर्थ' कर्माभावलक्षणं मृग इव मृगः-अज्ञानी 'चुए'त्ति त्यजेत् , विभक्तिपरिणामेन वा 18 असादेवंभूतादर्थात् च्यवेत्-भ्रश्येदिति ॥ १२ ॥ भूयोऽप्यज्ञानवादिना दोषाभिधित्सयाऽऽह
जे एयं नाभिजाणंति, मिच्छदिट्टी अणारिया । मिगा वा पासबद्धा ते, घायमेसंति णंतसो ॥ १३॥ 'ये' अज्ञानपक्षं समाश्रिता 'एन' कर्मक्षपणोपायं 'न जानन्ति' आत्मीयासद्हग्रहास्ता मिथ्यादृष्टयोऽनास्तेि मृगा इव पाश
For Private And Personal