SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ Shri Mahav P radhana Kendra www.kobatirth.org Acharya Shri Kailashsagar mandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३५६॥ खेचराणामुत्पत्तिरेवं द्रष्टव्या-तद्यथा-चर्मपक्षिणां-चर्मकीटवल्गुलीप्रभृतीनां तथा लोमपक्षिणां-सारसराजहंसकाकाकादीनां तथा । ३ आहारसमुद्गपक्षिविततपक्षिणां बहिद्वीपवर्तिनामेतेषां यथाबीजेन यथावकाशेन चोत्पन्नानामाहारक्रियैवमुपजायते, तद्यथा-सा पक्षिणी 2 परिज्ञाध्य. तदण्डकं स्वपक्षाभ्यामावृत्य तावत्तिष्ठति यावत्तदण्डकं तदुष्मणाहारितेन वृद्धिमुपगतं सत् कललावस्थां परित्यज्य चञ्चादिकानवयवान परिसमापय्य भेदमुपयाति, तदुत्तरकालमपि मात्रोपनीतेनाहारेण वृद्धिमुपयाति, शेषं प्राग्वत् ॥ व्याख्याताः पञ्चेन्द्रिया मनुष्यास्तिर्यश्चश्च, तेषां चाहारो द्वेधा-आभोगनिवर्तितोऽनाभोगनिर्वर्तितश्च, तत्रानाभोगनिवर्तितः प्रतिक्षणभावी आभोगनिर्वर्तितस्तु | यथाखं क्षुद्वेदनीयोदयभावीति । साम्प्रतं विकलेन्द्रियानुद्दिश्याह अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणियाणाणाविहसंभवा णाणाविहवुकमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोवगा कम्मणियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पोग्गलाणं सरीरेसु वा सचित्तेसु वा अचित्तेसु वा अणुसूयत्ताए विउद्देति, ते जीवा तेसिंणाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेर्सि तसथावरजोणियाणं अणुसूयगाणं सरीरा णाणावण्णा जावमक्खायं ॥ एवं दुरूवसंभवत्ताए ॥ एवं खुरदुगत्ताए ॥ (सूत्रं ५८) ॥३५६॥ अथानन्तरमेतदाख्यातं 'इह' असिन् संसारे एके केचन तथाविधकर्मोदयवर्तिनः 'सत्त्वाः ' प्राणिनो नानाविधयोनिकाः ! कर्मनिदानेन-खकृतकर्मणोपादानभूतेन तत्रोत्पत्तिस्थाने 'उपक्रम्य' आगत्य नानाविधनसस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy