________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagal
a nmandir
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीला. कीयावृत्तिः ॥३४६॥
यति, तथाहि-क्षुत्पिपासाशीतोष्णदंशमशकनाश्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाजालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्र- ३आहार ज्ञाज्ञानदर्शनानीत्येते द्वाविंशतिर्मुमुक्षुणा परिसोढव्याः परिषहाः, तेषां च मध्ये ज्ञानावरणीयोत्थौ प्रज्ञाज्ञानाख्यौ, दर्शनमोहनीयसंभ- परिज्ञायां वो दर्शनपरिषहः, अन्तरायोत्थोऽलाभपरिषहः, चारित्रमोहनीयसंभूतास्त्वमी-नाम्यारतिस्त्रीनिषद्याऽऽक्रोशयाजासत्कारपुरस्काराः, केवलिनी एते चैकादशापि जिने केवलिनि न संभवन्ति, तत्कारणानां कर्मणामपगतत्वात् , न हि कारणाभावे कचित्कार्योपपत्तिः, शेषा- मुक्तिः |स्त्वेकादश जिने संभवन्ति, तत्कारणस्य वेदनीयस्य विद्यमानत्वात, ते चामी-क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाख्याः, एते च वेदनीयप्रभवाः, तच्च केवलिनि विद्यन्ते, न च निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते, अत: केवलिनि क्षुद्वेदनीयादिपीडा संभाव्यते, केवलमसावनन्तवीर्यत्वान्न विहलीभवति, न चासौ निष्ठितार्थो निष्प्रयोजनमेव पीडाम|धिसहते, न च शक्यते वक्तुम्-एवंभूतमेव तस्य भगवतः शरीरं यदुत क्षुत्पीडा न बाधते आहारमन्तरेण(च) वतेते, यथा स्वभा| वेनैव प्रखेदादिरहितमेवं प्रक्षेपाहाररहितमित्येतच्चाप्रमाणकलादपकर्णनीयम् । अपि च केवलोत्पत्तेः प्राग् भुक्तेरभ्युपगमारकेव| लोत्पत्तावपि तदेवौदारिकं शरीरमाहाराद्युपसंस्कार्यम, अथान्यथाभावः कैश्चिदुच्यते असावपि युक्तिरहितखादभ्युपगममात्र एवेति । तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थितेः संभवादौदारिकशरीरस्थितेश्च यथाऽऽयुष्कं कारणमेवं प्रक्षेपाहारोपि, तथाहि-तेजसशरीरण मृद्कृतस्याभ्यवहतस्य द्रव्यस्य स्वपर्याप्या परिणामितस्योत्तरोत्तरपरिणामक्रमेणौदारिकशरीरिणामनेन प्रकारेण वदुद्भवो भवति । वेदनीयोदये सति, इयं च सामग्री सर्वापि भगवति केवलिनि संभवति, तकिमर्थमसौ न मुक्ते, न च घाति
101॥३४६॥ १वीर्घकालस्थितिदर्शनाय । २ विशेषणार्थः । ३रीरादिरूपः ।
0000000000000000
For Private And Personal