________________
Shri Ma
a
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasha
y anmandir
विकारः, तस्स चापगतत्वात्केवलिनो न भुक्तिरिति, एतदप्यसमीचीनं, यतो मोहनीयविपाका क्षुन्न भवति, तद्विपाकस्य प्रतिप-2 क्षभावनया प्रतिसंख्यानेन निवर्त्यमानत्वात् , तथाहि-कषायाः प्रतिकूलभावनया निवर्त्यन्ते, तथा चोक्तम्-"उवसमेण हणे कोहं,
माणं मद्दवया जिणे | मायं चऽअवभावेण, लोभं संतुहिए जिणे ॥१॥" मिथ्यात्वसम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रती-15 IS तैव, वेदोदयोऽपि विपरीतभावनया निवर्तते, तदुक्तम्-“काम ! जानामि ते मूलं, संकल्पात्किल जायसे । ततस्तं न करि
प्यामि, ततो मे न भविष्यसि ॥१॥" हास्यादिषट्कमपि चेतोविकाररूपतया प्रतिसंख्यानेन निवर्तते, क्षुद्वेदनीयं तु रोगशीतो-ISM
प्मादिवजीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण निवर्ततेऽतो न मोहविपाकखभावा क्षुदिति । तदेवं व्यवस्थिते यत्कैश्चिदा-18|| ६) ग्रहगृहीतैरभिधीयते, यथा-'अपवर्त्यतेऽकृतार्थ नायुर्ज्ञानादयो न हीयन्ते । जगदुपकृतावनन्तं वीर्य किं गततपो भुक्तिः ॥१॥
तदेतत् प्लवते, यतश्छद्मस्थावस्थायामप्येतदस्तीति तत्रापि किमिति भुक्ते ?, तत्र समस्तवीर्यान्तरायक्षयाभावान्भुक्तिसद्भाव इति चेत्,18 तदयुक्त, यतः किं तत्रायुषोऽपवर्तनं स्यात् किं वा चतुर्णा ज्ञानानां काचिद्धानिः स्यायेन भुक्तिरिति, तस्माद्यथा दीर्घकालस्थितेरायुष्कं कारणमेवमाहारोऽपि । यथा सिद्धिगतेयुपस्तक्रियस्य ध्यानस्य चरमक्षणः कारणमेवं सम्यक्त्वादिकमपीति । अनन्तवी| येतापि तस्याहारग्रहणे सति न विरुध्यते, यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानि च भवन्त्येवमाहारक्रि-2 | यापि, विरोधाभावात् , नपत्र बलवत्तरवीर्यवतोऽल्पीयसी क्षुदिति, एवं च स्थिते यत्किञ्चिदेतत् । अपि च-एकादश परीषहा। वेदनीयकृता जिने प्रादुष्ष्यन्ति, अपरे तु एकादश ज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमप्युपपत्तिः केवलिनि भुक्तिं साध१ उपशमेन हन्यात् क्रोधं मानं माईवतया जयेत् मायां चार्जवभावेन लोभं सन्तोषतो जयेत् ।। १ ॥२ मोहरहितस्य, आकाङ्क्षाया मोहरूपत्वात् ।
For Private And Personal