SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kcbatirth.org Acharya Shri Kailashsaga omandit सूत्रकृताङ्गे हि-यदाहारनिमित्तं वेदनीयं कम तत्तस्य तथैवाऽऽस्ते, किमिति सा शारीरी स्थितिः प्राक्तनी न भवाते ?, प्रमाण च-अस्ति केव-||३ आहार२ श्रुतस्क लिनो भुक्तिः, समग्रसामग्रीकत्वात्पूर्वभुक्तिवत् , सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा-पर्याप्तत्वं १ वेदनीयोदयः २ आहारपक्ति- | परित्रायां न्धे शीलानिमित्तं तैजसशरीरं ३ दीर्घायुष्कत्वं ४ चेति, तानि च समस्तान्यपि केवलिनि सन्ति, यदपि दग्धरजसंस्थानिकत्वमुच्यते वेदनी केवलिनो कीयावृत्तिः यस्य तदप्यनागमिकमयुक्तिसंगतं च, आगमे धत्यन्तोदयः सातस्य केवलिन्यभिधीयते, युक्तिरपि-यदि घातिकर्मक्षयाज्ज्ञानादय मुक्तिः ॥३४५॥ |स्तस्याभूवन् वेदनीयोद्भवायाः क्षुधः किमायातं येनासौ न भवति, न तयोश्छायातपयोरिव सहानवस्थानलक्षणो नापि भावा भावयोरिव परस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति, सातासातयोश्चान्तर्मुहूर्तपरिवर्तमानतया यथा सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वे सत्यपि शरीरबलापचयः क्षुद्वेदनीयोद्भवा पीडा च भवत्येव, न चाहारग्रहणे तस्य किंचित्क्षीयते, केवलमाहो॥ पुरुषिकामात्रमेवेति । यदप्युच्यते-वेदनीयस्योदीरणाया अभावात्प्रभूततरपुद्गलोदयाभावस्तदभावाच्चात्यन्तं वेदनीयपीडाऽभाव 18 इति वामात्रं, तथाहि-अविरतसम्यग्दृष्ट्यादिष्वेकादशसु स्थानकेषु वेदनीयस्य गुणश्रेणीसद्भावात्प्रभूतपुद्गलोदयसद्भावः ततः किं तेषु || का प्राक्तनेभ्योऽधिकपीडासद्भाव इति, अपिच-यो जिने सातोदयस्तीवः किमसौ प्रचुरपुद्गलोदये नेति , अतो यत्किञ्चिदेतदिति । छातदेवं सातोदयवदसातोदयोऽपि केवलिन्यनिवारित इति, तयोरन्तमहतकालेन परिवर्तमानत्वात् । यदपि कचित्कैश्चिदभिधीयते-18 | विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकाले षण्मासकालं यावदत्यन्तं सातोदय एवेत्यसावपि यदि स्थान नो बाधाये, केव-12 ॥३४५|| लिनी भुक्तरनिवारितत्वात् । यदप्युच्यते-आहारविषयाकाकारूपा क्षुद्भवति, अभिकाना चाहारपरिग्रहबुद्धि, सा च मोहनीय १ आत्मशक्त्याविष्करणमात्रं २ पूर्वोत्तवादिमिः, षण्मासाधिकायुषामपि केवलाद्वेति । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy