SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashga mandir तेच विविग्रहत्रिविग्रहोत्पत्तौ त्रिचतुःसामयिकायो द्रष्टव्याः, चतुर्विग्रहपश्चसमयोत्पत्तिस्तु खल्पसवाश्रितेति न साक्षादुपाचा, | तथा चान्यत्राप्यभिहितम्-"एकं द्वौ वाऽनाहारकः" (तत्त्वा० अ०२ मू०३१), वाशब्दात् त्रीन् वा, आनुपूर्व्या अप्युदय उत्कृष्टतो | विग्रहगतौ चतुर: समयानागमेऽभिहितः, ते च पञ्चसमयोत्पत्तौ लभ्यन्ते नान्यत्रेति । भवस्थकेवलिनस्तु समुद्घाते मन्थे तत्करणोपसंहारावसरे तृतीयपञ्चमसमयौ द्वौ लोकपूरणाचतुर्थसमयेन सहितास्त्रयः समया भवन्तीति ।। पुनरपि नियुक्तिकारः सादिकमपर्यवसानं कालमनाहारकलं दर्शयितुमाह-शैलेश्यवस्थाया आरभ्य सर्वदानाहारकः सिद्धावस्थाप्राप्तावनन्तमपि कालं याव दिति, पूर्व तु कावलिकव्यतिरेकेण प्रतिसमयमाहारकः कावलिकेन तु कादाचित इति । ननु केवलिनो घातिकर्मक्षयेऽनन्तवी18 Wखान भवत्येव कावलिक आहारः, तथाहि-आहारादाने यानि वेदनादीनि पट् कारणान्यभिहितानि तेषां मध्ये एकमपि न विद्यते केवलिनि तत्कथमसावाहारं बहुदोषदुष्टं गृह्णीयात् ?, तत्र न तावत्तस्य वेदनोत्पद्यते, तद्वेदनीयस्य दग्धर स्थानिकखात् , सत्यामपि न तस्य तत्कृता पीडा, अनन्तवीर्यखात्, वैयावृत्यकारणं तु भगवति सुरासुरनराधिपतिपूज्ये न संभाव्यत एवेति, ईर्यापथः पुनः केवलज्ञानावरणपरिक्षयात्सम्यगवलोकयत्येवासौ, संयमस्तु तस्य यथाख्यातचारित्रिणो निष्ठितार्थखानाहारअहणाय कारणीभवति, प्राणवृत्तिस्तु तस्यानपवर्तिवात आयुषोऽनन्तवीर्यसाच्चान्यथा सिद्धेव, धर्मचिन्तावसरस्वपगतो निष्ठिता खात, तदेवं केवलिनः कावलिकाहारो यहपायखान कथञ्चिद् घटत इति स्थितम्, अत्रोच्यते, तत्र यत्तावदुक्तं 'पातिकमेक्षये कवेलज्ञानोत्पत्तावनन्तवीर्यताब केवलिनो भुक्ति'रिति, तदागमानभिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो वचनं, तथा१ अन्तराणि संहत्य मन्थीभवनसमयः २ सति कारणताज्ञापनाय । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy