SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagar ! mandir ३ आहार परिज्ञा सूत्रकृताङ्गे शवोपलभ्यते धातुभावेन(च) प्रयाति स लोमाहार इति ।। साम्प्रतं कालविशेषमधिकृत्याऽनाहारकानभिधित्सुराह-तत्र 'विग्गहगइमा२ श्रुतस्क- वना केवलिणो समुहया अयोगी या । सिद्धा य अणाहारा सेसा आहारगा जीवा ॥१॥ अस्या लेशतोऽयमर्थः-उत्पत्तिकाले न्धे शीला-1 |विग्रहगती-वक्रगतावापन्नाः केवलिनो लोकपूरणकाले समुद्घातावस्थिता अयोगिनः-शैलेश्यवस्थाः सिद्धाश्चानाहारकाः, शेषास्तु वीयावृत्तिः जीवा आहारका इत्यवगन्तव्यं, तत्र भवाद्भवान्तरं यदा समश्रेण्या याति तदानाहारको न लभ्यते, यदापि विश्रेण्यामेकेन ॥३४४॥ वक्रेणोत्पद्यते तदापि प्रथमसमये पूर्वशरीरस्थनाहारितं द्वितीये खवक्रसमये समाश्रितशरीरस्थेनेति, वक्रद्वये तु त्रिसमयोत्पत्ती मध्यमसमयेऽनाहारक इति इतरयोस्वाहारक इति, वक्रत्रये तु चतुःसमयोत्पत्तिके मध्यवर्तिनोः समययोरनाहारकः, चतुःसमयोत्पत्तिश्चैवं भवति-त्रसनाड्या बहिरुपरिष्टादधोऽधस्ताद्वोपर्युत्पद्यमानो दिशो विदिशि विदिशो वा दिशि यदोत्पद्यते तदा लभ्यते, | तत्रैकेन समयेन त्रसनाडीप्रवेशो द्वितीयेनोपर्यधो वा गमनं, तृतीयेन च बहिनिःसरणं, चतुर्थेन तु विदिश्रुत्पत्तिदेशे प्राप्तिरिति । | पञ्चसमया तु सनाड्या बहिरेव विदिशो विदिक्षत्पत्तौ लभ्यते तत्र च मध्यवर्तिषु (त्रिषु) अनाहारक इत्यवगन्तव्यम् , आयन्तसमय योस्वाहारक इति । केवलिसमुद्घातेऽपि कार्मणशरीरवर्तिखात तृतीयचतःपश्चमसमयेष्वनाहारको द्रष्टव्यः । शेषेषु तु औदारिकतन्| मिश्रशरीरवर्तिखादाहारक इति । 'मुहत्तमद्धं चति अन्तर्महतं गृह्यते. तच्च केवली स्वायुषःक्षये सर्वयोगनिरोधे सति इखपश्चाक्षरोद्रिणमात्रकालं यावदनाहारक इत्येवमवगन्तव्यं । सिद्धजीवास्तु शैलेश्यवस्थाया आदिसमयादारभ्यानन्तमपि कालमनाहारका इति ॥ साम्प्रतमेतदेव खामिविशेषविशेषिततरमाह-केवलिपरिवर्जिताः संसारस्था जीवा एकं द्वौ वा अनाहारका भवन्ति । १ उपलक्षणापूर्णतासंहरणयोः २ ततोऽर्वाक्, सामीप्ये च सप्तमी । ॥३४४॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy