SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ध Shri Ma www.kcharth.org a rmandir r adhana Kendra Acharya Siri Kailash एकच दो व समए तिमि व समए मुहत्समद्धं था। सादीयमनिहणं पुण कालमणाहारगा जीवा ॥ १७४ ॥ एकंच दो व समए केवलिपरिवजिया अणाहारा । मंथंमि दोणि लोए य पूरिए तिन्नि समया उ ॥ १७५ ॥ अंतोमुत्तमद्धं सेलेसीए भवे अणाहारा । सादीयमनिहणं पुण सिद्धा यऽणहारगा होति ॥ १७६ ॥ जोएण कम्मएणं आहारेई अणंतरं जीवो । तेण परं मीसेणं जाव सरीरस्स निप्फत्ती ॥१७७॥ णामं ठवणपरिना दवे भावे य होइ नायवा । दवपरिन्ना तिविहा भावपरिन्ना भवे दुविहा ॥ १७८॥ नामस्थापनाद्रव्यक्षेत्रभावरूपः पञ्चप्रकारो भवति निक्षेप आहारपदाश्रय इति, तत्र नामस्थापने अनादृत्य द्रव्याहारं प्रतिपादयितुमाह-द्रव्याहारे चिन्त्यमाने सचित्तादिराहारस्त्रिविंधो भवति, तद्यथा-सचित्तोऽचित्तो मिश्रश्च, तत्रापि सचित्तः षड्विधः | पृथिवीकायादिकः, तत्र सचित्तस्य पृथिवीकायस्य लवणादिरूपापन्नस्याहारो द्रष्टव्यः, तथाऽपकायादेरपीति, एवं मिश्रोऽचित्तश्च योज्य:, नवरमनिकायमचित्तं प्रायशो मनुष्या आहारयन्ति, ओदनादेस्तद्रूपखादिति । क्षेत्राहारस्तु यसिन्क्षेत्रे आहारः क्रियते | उत्पद्यते व्याख्यायते वा, यदिवा नगरस्य यो देशो धान्येन्धनादिनोपभोग्यः स क्षेत्राहारः, तद्यथा-मथुरायाः समासन्नो देश: परिभोग्यो मथुराहारो मोढेरकाहारः खेडाहार इत्यादि । भावाहारस्वयं-क्षुधोदयाद्भक्ष्यपर्यायापनं वस्तु यदाहारयति स भावाहार इति । तत्रापि प्रायश आहारस्य जिह्वेन्द्रियविषयबासितकटकषायाम्ललवणमधुररसा गृह्यन्ते, तथा चोक्तम्-"राइभत्ते पोलिकादी सचित्तामिकणिकाखादनं बहा चकोरादयोऽर्भक्षका इति किंवदन्ती २ ओदनादीनाममिनिष्पन्नत्वेनाचित्ताग्निरूपाणां भस्मादीनां च तद्रूपतया परिणामादधुनामचित्ताग्निकावता, भगवतीवती अग्निपरिणामव्याख्यानमप्योदनादीनामौष्ण्ययोगादेव रात्रिभक्तं भावतस्तिकं वा यावन्मधुरं वा । 900000000000000000rea सत्रक.५८ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy