SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ Shri Ma r adhana Kendra www.kcbatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे 18|भावओ तित्ते वा जाव मधुरे"त्यादि, अन्यदपि प्रसङ्गेन गृह्यते, तद्यथा-खरविशदमभ्यवहार्य भक्ष्यं, तत्रापि बाष्पाढ्य ओदनः || ३ आहार२ श्रुतस्क-18 प्रशस्यते न शीतः, उदकं तु शीतमेव, तथा चोक्तं-"शैत्यमपां प्रधानो गुणः" एवं तावदभ्यवहार्य द्रव्यमाश्रित्य भावाहारः प्रति- परिज्ञा न्धे शीला- पादितः, साम्प्रतमाहारकमाश्रित्य भावाहारं नियुक्तिकृदाह-भावाहारस्त्रिविधः-त्रिप्रकारो भवति, आहारकस्य जन्तोत्रिभिः प्रकाकीयावृत्तिः रैराहारोपादानादिति, प्रकारानाह-'ओए'त्ति तैजसेन शरीरेण तत्सहचरितेन च कार्मणेनाभ्यां द्वाभ्यामप्याहारयति यावदपर मौदारिकादिकं शरीरं न निष्पद्यते, तथा चोक्तम्-"तेएण कम्मएणं आहारेइ अणंतरं जीवो । तेण परं मिस्सेणं जाव सरीरस्स ॥३४३॥ निष्फत्ती ॥१॥" तथा-ओआहारा जीवा सत्वे आहारगा अपज्जत्ता।" लोमाहारस्तु शरीरपर्याप्युत्तरकालं बाह्यया बचा, | लोमभिराहारो लोमाहारः, तथा प्रक्षेपण कवलादेराहारः प्रक्षेपाहारः, स च वेदनीयोदयेन चतुर्भिः स्थानैराहारसंज्ञासद्भावाद्भवति, तथा चोक्तम्-"चउहि ठाणेहिं आहारसण्णा समुप्पजइ, तंजहा-ओमकोट्टयाए १ छुहावेयणिजस्स कम्मस्स उदएणं २ मईए ३ तयट्ठोवओगेणं"ति । साम्प्रतमेतेषां त्रयाणामप्येकयैव गाथया व्याख्यानं कर्तुमाह-तैजसेन कार्मणेन च शरीरेणौदारिकादिशरीरानिष्पत्तेर्मिश्रेण च य आहारः स सर्वोऽप्योजाहार इति, केचिद्याचक्षते-औदारिकादिशरीरपोत्या पर्याप्तकोऽपीन्द्रियानापानभाषामनःपर्याप्तिभिरपर्याप्तकः शरीरेणाहारयन् ओजाहार इति गृह्यते, तदुत्तरकालं तु त्वचा स्पर्शेन्द्रियेण य आहारः स | लोमाहार इति, प्रक्षेपाहारस्तु 'कावलिकः' कवलप्रक्षेपनिष्पादित इति ज्ञातव्यो भवति । पुनरप्येषामेव खामिविशेषेण विशेषमा- 393॥ | १ तैजसेन कार्मणेन चाहारयत्सनन्तरं जीवः ततः परं मिश्रेण यावच्छरीरस्य निष्पत्तिः ॥१॥ २ ओजआहारा जीवाः सर्वे आहारका अपर्याप्ताः ॥१॥ ३ चतुर्भिः स्थानैराहारसंज्ञा समुत्पद्यते तद्यथा-वामकोष्ठतया क्षुधावेदनीयस्य कर्मण उदयेन मला तदर्थोपयोगेन ॥१॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy