________________
Shri Maha
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
३ आहारपरिज्ञा.
सूत्रकृताङ्गे
अथ द्वितीयश्रुतस्कन्धे तृतीयाध्ययनप्रारम्भः ॥ २ श्रुतस्कन्धे शीलाकीयावृत्तिः द्वितीयाध्ययनानन्तरं तृतीयमारभ्यते, अस्य चायमभिसंबन्धः-कर्मक्षपणार्थमुद्यतेन भिक्षुणा द्वादशक्रियास्थानरहितेनान्त्य
क्रियास्थानसेविना सदाऽऽहारगुप्तेन भवितव्यं, धर्माधारभूतस्य शरीरस्याधारो भवत्याहारः, स च मुमुक्षुणोद्देशकादिदोषरहितो ॥३४२॥
ग्राह्यः, तेन च प्रायः प्रतिदिनं कार्यमित्यनेन संबन्धेनाहारपरिज्ञाध्ययनमायातम् , अस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, || तत्रेदमध्ययनं पूर्वानुपूया तृतीयं पश्चानुपूर्त्या पश्चममनानुपूव्यों खनियतमिति, अर्थाधिकारः पुनरत्राहारः शुद्धाशुद्धभेदेन | निरूप्यते । निक्षेपस्त्रिविधः ओघादिः, तत्रौषनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु आहारपरिक्षेति द्विपदं नाम, तत्राहारपदनिक्षेपार्थमाह नियुक्तिकारःनामंठवणादविए खेत्ते भावे य होति बोद्धयो । एसो खलु आहारे निक्खेवो होइ पंचविहो ॥ १६९ ॥ दवे सचित्तादी खेत्ते नगरस्स जणवओ होइ । भावाहारो तिविहो ओए लोमे य पक्खेवे ॥ १७० ॥ सरीरेणोयाहारो तयाय फासेण लोमआहारो। पक्खेवाहारो पुण कावलिओ होइ नायवो ॥१७१॥ ओयाहारा जीवा सवे अप्पजत्तगा मुणेयवा । पजत्तगा य लोमे पक्खेवे होइ (होति) नायवा ॥ १७२॥ एगिदियदेवाणं नेरइयाणं च नत्थि पक्खेवो । सेसाणं पक्खेवो संसारत्थाण जीवाणं ॥ १७३ ॥
SSSSSSSSS
॥३४२॥
For Private And Personal