SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir ३ आहारपरिज्ञा. सूत्रकृताङ्गे अथ द्वितीयश्रुतस्कन्धे तृतीयाध्ययनप्रारम्भः ॥ २ श्रुतस्कन्धे शीलाकीयावृत्तिः द्वितीयाध्ययनानन्तरं तृतीयमारभ्यते, अस्य चायमभिसंबन्धः-कर्मक्षपणार्थमुद्यतेन भिक्षुणा द्वादशक्रियास्थानरहितेनान्त्य क्रियास्थानसेविना सदाऽऽहारगुप्तेन भवितव्यं, धर्माधारभूतस्य शरीरस्याधारो भवत्याहारः, स च मुमुक्षुणोद्देशकादिदोषरहितो ॥३४२॥ ग्राह्यः, तेन च प्रायः प्रतिदिनं कार्यमित्यनेन संबन्धेनाहारपरिज्ञाध्ययनमायातम् , अस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, || तत्रेदमध्ययनं पूर्वानुपूया तृतीयं पश्चानुपूर्त्या पश्चममनानुपूव्यों खनियतमिति, अर्थाधिकारः पुनरत्राहारः शुद्धाशुद्धभेदेन | निरूप्यते । निक्षेपस्त्रिविधः ओघादिः, तत्रौषनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु आहारपरिक्षेति द्विपदं नाम, तत्राहारपदनिक्षेपार्थमाह नियुक्तिकारःनामंठवणादविए खेत्ते भावे य होति बोद्धयो । एसो खलु आहारे निक्खेवो होइ पंचविहो ॥ १६९ ॥ दवे सचित्तादी खेत्ते नगरस्स जणवओ होइ । भावाहारो तिविहो ओए लोमे य पक्खेवे ॥ १७० ॥ सरीरेणोयाहारो तयाय फासेण लोमआहारो। पक्खेवाहारो पुण कावलिओ होइ नायवो ॥१७१॥ ओयाहारा जीवा सवे अप्पजत्तगा मुणेयवा । पजत्तगा य लोमे पक्खेवे होइ (होति) नायवा ॥ १७२॥ एगिदियदेवाणं नेरइयाणं च नत्थि पक्खेवो । सेसाणं पक्खेवो संसारत्थाण जीवाणं ॥ १७३ ॥ SSSSSSSSS ॥३४२॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy