SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ Shri Ma www.kobatirth.org सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः a nmandir २ क्रियास्थानाध्य मिश्रे धर्मपक्षे श्रावकव० ॥३३५॥ Aradhana Kendra Acharya Siri Kailashsag इणमेव निग्गंथे पावयणे णिस्संकिया णिकंखिया निवितिगिच्छा लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा अद्विमिंजपेम्माणुरागरत्ता अयमाउसो ! निग्गंथे पावयणे अढे अयं परमटे सेसे अणढे उसियफलिहा अवंगुयदुवारा अचियत्तंतेउरपरघरपवेसा चाउद्दसट्टमुहिठ्ठपुण्णिमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणा समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं ओसहभेसज्जेणं पीठफलगसेज्जासंथारएणं पडिलाभेमाणा बहहिं सीलव्वयगुणवेरमणपञ्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति ॥ ते णं एयारवेणं विहारेणं विहरमाणा बहइं वासाइंसमणोवासगपरियागं पाउणंति पाउणित्ता आवाहंसि उप्पन्नसि वा अणुप्पन्नंसि वा बहई भत्ताई पच्चक्खायंति बहई भत्ताई पच्चक्खाएत्ता बहई भत्ताई अणसणाए छेदेन्ति बहाइं भत्ताई अणसणाए छेइत्ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवताए उववत्तारो भवंति, तंजहा-महडिएसु महज्जुइएसु जाव महासुक्खेसु सेसं तहेव जाव एस ठाणे आयरिए जाव एगंतसम्म साह । तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवं आहिए ॥ अविरई पडुच्च बाले आहिज्जइ, विरइं पडुच्च पंडिए आहिजइ, विरयाविरइं पडुच्च बालपंडिए आहिजइ, तत्थ णं जा सा सवतो अविरई एस ठाणे आरंभट्ठाणे अणारिए जाब असबदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ णं जा सा सवतो विरई एस ठाणे अणारंभट्ठाणे आरिए जाव सबदुक्खप्पहीणमग्गे एगंतसम्म साहू, तत्थ ॥३३५॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy