SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashag a nmandir सूत्रकृताङ्गे अथापरस्य द्वितीयस्य स्थानस्य 'विभङ्गो' विभागः खरूपम् ‘एवं' वक्ष्यमाणनीत्या व्याख्यायते, तद्यथा-'इह खलु क्रिया२ श्रुतस्क- | इत्यादि, प्राच्यादिषु दिक्षु मध्येऽन्यतरस्यां दिशि 'सन्ति' विद्यन्ते, ते चैवंभूता भवन्तीति, तद्यथा-न विद्यते सावध आरम्भो स्थानाध्य० न्धे शीला- | येषां ते तथा, तथा 'अपरिग्रहा' निष्किञ्चनाः, धर्मेण चरन्तीति धार्मिका यावद्धर्मेणैवात्मनो वृत्तिं परिकल्पयन्ति, तथा धर्मपक्षवकीयावृत्तिः |सुशीलाः सुव्रताः सुप्रत्यानन्दाः सुसाधवः सर्वस्मात्प्राणातिपाताद्विरता एवं यावत्परिग्रहाद्विरता इति । तथा ये चान्ये तथाप्रकारा: ॥३३४॥ सावद्या आरम्भा यावदबोधिकारिणस्तेभ्यः सर्वेभ्योऽपि विरता इति ॥ पुनरन्येन प्रकारेण साधुगुणान् दर्शयितुमाह-तद्यथा नाम केचनोत्तमसंहननधृतिबलोपेता अनगारा भगवन्तो भवन्तीति, ते पञ्चभिः समितिभिः समिताः 'एव'मित्युपप्रदर्शने औपपातिकमाचाराङ्गसंबन्धि प्रथममुपाङ्गं तत्र साधुगुणाः प्रबन्धेन व्यावर्ण्यन्ते तदिहापि तेनैव क्रमेण द्रष्टव्यमित्यतिदेशः। यावद्भूतम्-अपनीतं केशश्मथुलोमनखादिकं यैस्ते तथा, सर्वगात्रपरिकर्मविप्रमुक्ता निष्प्रतिकर्मशरीरास्तिष्ठन्तीति ॥ ते चोग्रविहारिणः प्रव्रज्यापर्यायमनुपाल्य, अवाधारूपे रोगातङ्के समुत्पन्नेऽनुत्पन्ने वा भक्तप्रत्याख्यानं विदधति, किंबहुनोक्तेन यत्कृ| तेऽयमयोगोलकवन्निराखादः करवालधारामार्गवदुरध्यवसायः श्रमणभावोऽनुपाल्यते तमर्थ-सम्यग्दर्शनज्ञानचारित्राख्यमाराध्य | अव्याहतमेकमनन्तं मोक्षकारणं केवलज्ञानमाप्नवन्ति, केवलज्ञानावाप्लेरूवं सर्वदःख विमोक्षलक्षणं मोक्षमवाप्नुवन्तीति । एके पुनरेI| कयाया-एकेन शरीरेणैकसाता भवात्सिद्धिगतिं गन्तारो भवन्ति, अपरे पुनस्तथाविधपूर्वकर्मावशेषे सति तत्कर्मवशगाः कालं ||६|| ॥३३४॥ कला अन्यतमेषु वैमानिकेषु देवेपत्पद्यन्ते तत्रेन्द्रसामानिकत्रायविंशलोकपालपार्षदात्मरक्षप्रकीर्णेषु नानाविधसमृद्धिषु भवन्तीति, नग्रन्था०१००००] वाभियोगिककिल्यिषिकादिष्विति । एतदेवाह-'तंजहे त्यादि, तद्यथा महादिषु देवलोकेपूत्पद्यन्ते । देवास्खे For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy