________________
Shri Mare
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa S
anmandir
वलद्धे माणावमाणणाओ हीलणाओ निंदणाओ खिंसणाओ गरहणाओ तजणाओ तालणाओ उच्चावया गामकंटगा बावीसं परीसहोवसग्गा अहियासिजति तमढें आराहंति, तमढ़े आराहित्ता चरमेहिं उस्सासनिस्सासेहिं अणंतं अणुत्तरं निवाघातं निरावरणं कसिणं पडिपुण्णं केवलवरणाणदंसणं समुप्पाडेति, समुप्पाडित्ता ततो पच्छा सिझंति बुझंति मुचंति परिणिवायंति सबदुक्खाणं अंतं करेंति ॥ एगच्चाए पुण एगे भयंतारो भवंति, अवरे पुण पुवकम्मावसेसेणं कालमासे कालं किच्चा अन्नयरेसु देवलोएसुदेवत्ताए उववत्तारो भवंति, तंजहा-महडिएसु महज्जुतिएसु महापरक्कमेसु महाजसेसु महाबलेसु महाणुभावेसु महासुक्खेसुते णं तत्थ देवा भवंति महड्डिया महज्जुतिया जाव महामुक्खा हारविराइयवच्छा कडगतुडियर्थभियभुया अंगयकुंडलमट्टगंडयलकन्नपीढधारी विचित्तहत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगंधपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिवेणं स्वेणं दिवेणं वन्नेणं दिवेणं गंधेणं दिवेणं फासेणं दिवेणं संघाएणं दिवेणं संठाणणं दिवाए इड्डीए दिवाए जुत्तीए दिवाए पभाए दिवाए छायाए दिवाए अचाए दिवेणं तेएणं दिवाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसिभद्दया यावि भवंति, एस ठाणे आयरिए जाव सबदुक्खपहीणमग्गे एगंतसम्मे सुसाहू । दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए ॥ सूत्रं ३८॥
For Private And Personal