________________
Shri Mane
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagari
mandir
फलाद्युद्भवो न सर्वदेति, यच्चोक्तं 'कालस्सैकरूपखाजगद्वैचित्र्यं न घटत' इति, तदस्मान प्रति न दूषणं, यतोऽस्माभिने काल एवैकः कर्तृखेनाभ्युपगम्यते अपि तु कर्मापि, ततो जगद्वैचित्र्यमित्यदोषः। तथेश्वरोपि कर्ता, आत्मैव हि तत्र तत्रोत्पत्तिद्वारेण सकलजगद्यापनादीश्वरः, तस्य सुखदुःखोत्पत्तिकठेवं सवेवादिनामविगानेन सिद्धमेव, यच्चात्र मूर्तामादिकं दषणमपन्यस्तं तदेवंभूतेश्वरसमाश्रयणे दूरोत्सादितमेवेति । खभावस्थापि कथश्चित्कर्तृखमेव, तथाहि-आत्मन उपयोगलक्षणसमसंख्येयप्रदेशवं पुद्गलानां च मूर्तलं धर्माधर्मास्तिकाययोर्गतिस्थित्युपष्टम्भकारिखममूर्तवं चेत्येवमादि स्वभावापादितं, यदपि चात्रात्मव्यतिरेकाव्यतिरेकरूपं |५|| | दूषणमुपन्यस्तं तददूषणमेव, यतः स्वभाव आत्मनोऽव्यतिरिक्तः, आत्मनोऽपि च कर्तृतमभ्युपगतमेतदपि खभावापादितमेवेति । |
तथा कर्मापि कर्तृ भवत्येव, तद्धि जीवप्रदेशैः सहान्योऽन्यानुवेधरूपतया व्यवस्थितं कथश्चिच्चात्मनोऽभिन्नं, तद्वशाच्चात्मा नारक- 12| । तिर्यअनुष्यामरभवेषु पर्यटन् सुखदुःखादिकमनुभवतीति । तदेवं नियत्यनियत्योः कर्तृले युक्त्युपपन्ने सति नियतेरेव कर्तृलमभ्युप-IX
गच्छन्तो निर्बुद्धिका भवन्तीत्यवसेयम् ॥ ४ ॥ तदेवं युक्त्या नियतिवादं दृषयिखा तद्वादिनामपायदर्शनायाह-'एव'मिति पूर्वाभ्युपगमसंसूचकः, सर्वसिन्नपि वस्तुनि नियतानियते सत्येके नियतिमेवावश्यंभाव्येव कालेश्वरादेर्निराकरणेन निर्हेतुकतया || नियतिवादमाश्रिताः, तुरवधारणे, त एव नान्ये, किंविशिष्टाः पुनस्ते इति दर्शयति-युक्तिकदम्बकादहिस्तिष्ठन्तीति पार्श्वस्थाः ॥ || परलोकक्रियापार्श्वस्था वा, नियतिपक्षसमाश्रयणात्परलोकक्रियावैयर्थ्य, यदिवा-पाश इव पाशः-कर्मबन्धनं, तच्चेह युक्तिविकलनियतिवादप्ररूपणं तत्र स्थिताः पाशस्थाः, अन्येऽप्येकान्तवादिनः कालेश्वरादिकारणिकाः पार्श्वस्थाः पाशस्था वा द्रष्टव्या
For Private And Personal