SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahan Aradhana Kendra Acharya Shri Kailashsagaanmandir एवमेयाणि जंपंता, बाला पंडिअमाणिणो । निययानिययं संतं, अयाणंता अबुद्धिया ॥ ४ ॥ एवमे उपासत्था, ते भुजो विप्पगभिआ । एवं उवट्टिआ संता, ण ते दुक्खविमोक्खया ॥५॥ सूत्रकृताङ्ग शीलाङ्का चार्ययवृतियुतं ॥ ३१ ॥ www.kobatirth.org ‘एवम्' इति अनन्तरोक्तस्योपप्रदर्शने 'एतानि ' पूर्वोक्तानि नियतिवादाश्रितानि वचनानि 'जल्पन्तः' अभिदधतो बाला इव 'बाला' अज्ञाः सदसद्विवेकविकला अपि सन्तः 'पण्डितमानिन' आत्मानं पण्डितं मन्तुं शीलं येषां ते तथा, किमिति त एवमुच्यत ? इति तदाह-यतो 'निययानिययं संत मिति' सुखादिकं किश्चिनियतिकृतम् - अवश्यंभाव्युदयप्रापितं तथा अनियतम् - आत्मपुरुषकारेश्वरादिप्रापितं सत् नियतिकृतमेवैकान्तेनाश्रयन्ति, अतोऽजानानाः सुखदुःखादिकारणं अबुद्धिका - बुद्धिरहिता भवन्तीति, तथाहिआर्हतानां किञ्चित्सुखदुःखादि नियतित एव भवति - तत्कारणस्य कर्मणः कस्मिंश्चिदवसरेऽवश्यंभाव्युदयसद्भावान्नियतिकृतमित्युच्यते, तथा किश्चिदनियतिकृतं च - पुरुषकारकालेश्वरस्खभावकर्मादिकृतं, तत्र कथञ्चित्सुखदुःखादेः पुरुषकारसाध्यत्वमप्याश्रीयते, यतः क्रियातः फलं भवति, क्रिया च पुरुषकाराऽऽयत्ता प्रवर्तते, तथा चोक्तम्, “न दैवमिति संचिन्त्य त्यजेदुद्यममात्मनः । अनुद्यमेन कस्तैलं, तिलेभ्यः प्रातुमर्हति १ ॥ १ ॥ यत्तु समाने पुरुषव्यापारे फलवैचित्र्यं दूषणवेनोपन्यस्तं तददूषणमेव, यतस्तत्रापि पुरुषकारवैचित्र्यमपि फलवैचित्र्ये कारणं भवति, समाने वा पुरुषकारे यः फलाभावः कस्यचिद्भवति सोऽदृष्टकृतः, तदपि चासाभिः कारणत्वेनाश्रितमेव । तथा कालोऽपि कर्ता, यतो बकुलचम्पकाशोकपुन्नागनागसहकारादीनां विशिष्ट एव काले पुष्प For Private And Personal १ समया० उद्देशः २ नियतिवा दिमतं ॥ ३१ ॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy