________________
Shri Mahari dan pradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsage
Granmandir
सूत्रकृताङ्गे 18 लान् मधुमद्यमांसपरदारासेवनरूपान् भोगासक्ततया च परपीडोत्पादनतो 'वैरायतनानि वैरानुबन्धान अनुप्रसूय-उत्पाद्य २ क्रिया२ श्रुतस्कविधाय तथा 'संचयित्वा' संचिन्त्योपचित्य 'बहूनि प्रभूततकालस्थितिकानि 'क्रूराणि' क्रूरविपाकानि नरकादिषु यातना
| स्थानाध्य. न्धे शीलास्थानेषु क्रकचपाटनशाल्मल्यवरोहणतप्तत्रपुपानात्मकानि कर्माण्यष्टप्रकाराणि बद्धस्पृष्टनिधत्तनिकाचनावस्थानि विधाय तेन च
अधर्मपक्षकीयावृत्तिः
वन्तः संभारकृतेन कर्मणा प्रेर्यमाणास्तत्कर्मगुरवो वा नरकतलप्रतिष्ठाना भवन्तीत्युत्तरक्रिययाऽऽपादितबहुवचनरूपयेति संबन्धः । अस्मि॥३३॥ नेवार्थे सर्वलोकप्रतीतं दृष्टान्तमाह-'से जहाणामए' इत्यादि, तद्यथा नामायोगोलक:-अयस्पिण्डः 'शिलागोलको वृत्ताश्मश-12
| कलं वोदके प्रक्षिप्तः समानः सलिलतलमतिवर्त्य-अतिलङ्घयाधो धरणीतलप्रतिष्ठानो भवति । अधुना दार्शन्तिकमाह-'एवमेवे'त्यादि, यथाऽसावयोगोलको वृत्तखाच्छीघ्रमेवाधो यात्येवमेव तथाप्रकारः पुरुषजातः, तमेव लेशतो दर्शयति-वज्रवदनं गुरुखात्कर्म तद्भहुल:-तत्प्रचुरो बध्यमानककर्मगुरुरित्यर्थः तथा धृयत इति धृतं-प्रारबद्धं कर्म तत्प्रचुरः, पुनः सामान्येनाहपङ्कयतीति पत-पापं तद्बहुलः, तथा तदेव कारणतो दर्शयितुमाह-'वैरबहुलो बैरानुबन्धप्रचुरः, तथा 'अपत्तियंति मनसो दुष्प्रणिधानं तत्प्रधानः, तथा दम्भो-मायया परवञ्चनं तदुत्कटः, तथा निकृतिः-माया वेषभाषापरावृत्तिच्छद्मना परद्रोहबुद्धिस्तन्मयः, तथा 'सातिबहुल' इति सातिशयेन द्रव्येणापरस्य हीनगुणस्य द्रव्यस्य संयोगः सातिस्तद्वहुल:-तत्करणप्रचुरः, तथा | अयश:-अश्लाघा असद्वृत्ततया निन्दा, यानि यानि परापकारभूतानि कर्मानुष्ठानानि विधत्ते तेषु तेषु कर्मसु करचरणच्छेदनादिषु ॥३३॥ अयशोभाग्भवतीति, स एवंभूतः पुरुषः'कालमासे खायुषः क्षये कालं कृखा पृथिव्याः-रत्नप्रभादिकायास्तलम् 'अतिवत्ये' योजनसहस्रपरिमाणमतिलश्च नरकतलप्रतिष्ठानोऽसौ भवति ॥ नरकस्वरूपनिरूपणायाह
For Private And Personal