________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagt) tanmandir
च वर्णकग्रहण/8/२ किया
माणियत्ति शिवकाशयानं 'गिलिविधेः परिकररूपा
सूत्रकृताङ्गे । परपरिवादारतिरतिमायामृषावाइमिथ्यादर्शनशल्यादिभ्योऽसदनुष्ठानेभ्यो यावज्जीवं येअतिविरता भवन्तीति । तथा सर्वसात्स्वा- २ क्रिया२ श्रुतस्क- बोन्मर्दनवर्णकविलेपनशब्दस्पर्शरूपरसगन्धमाल्यालङ्कारात्कामानान्मोहजनितादप्रतिविरता यावजीवयेति, इह च वर्णकग्रहणेन स्थानाध्य० न्धे शीला- वर्णविशेषापादकं लोध्रादिकं गृह्यते, तथा सर्वतः शकटरथादेर्यानविशेषादिकात्प्रतिविस्तरविधेः परिकररूपात्परिग्रहादप्रतिविरताः, अधपक्षकीयावृत्तिः इह च शकटरचादिकमेव थानं शकटरथयानं, युग्यं-पुरुषोक्षिप्तमाकाशयानं 'गिल्लित्ति पुरुषद्वयोत्क्षिप्ता झोल्लिका 'थिल्लित्ति
वन्तः ॥३३०॥
बेपसराद्वयविनिर्मिनो बानविशेषः तथा 'संदमाणिय'त्ति शिविकाविशेष एव, तदेवमन्यसादपि वस्त्रादेः परिग्रहादुपकरणभूतादविरताः, तथा सर्वतः-सर्वसात्क्रयविक्रयाभ्यां करणभूताभ्यां यो माषकाधमाषकरूपकार्षापणादिभिः पण्यविनिमयात्मकः संम्यवहारस्तमादविरता यावज्जीवयेति, तथा सर्वसाद्धिरण्यसुवर्णादेः प्रधानपरिग्रहादविरताः, तथा कूटतुलकूटमानादेरविरताः, तथा सर्वतः कृषिपाशुपाल्यादेयत्वतः करणमन्येन च यत्किञ्चित्कारयति तस्मादविरताः, तथा पचनपाचनतः तथा कण्डनकुट्टनपिट्टनतर्जनताडनवधबन्धादिना यः परिक्लेशःप्राणिनां तस्मादविरताः, साम्प्रतमुपसंहरति-ये चान्ये तथाप्रकाराः परपीडाका-| | रिणः सावद्याः कर्मसमारम्भा अबोधिकाः-बोद्धभावकारिणः तथा परमाणपरितापनकरा-गोग्राहबन्दिग्रहग्रामघातात्मका येऽना-1
मैंः क्रूरकर्मभिः क्रियन्ते ततोऽप्रतिविरता यावञ्जीवयेति ॥ पुनरन्यथा बहुप्रकारमधार्मिकपदं प्रतिपिपादयिषुराह-'तद्यथेत्युपत्रदर्शनार्थो नामशब्दः संभावनायां, संभाव्यते असिन्विचित्रे संसारे केचनैर्वभूताः पुरुषाः ये कलमममूरतिलमुद्गादिषु पच-15॥३३०॥ | नपाचनादिकया क्रियया स्वपरार्थमयता-अप्रयत्नवन्तो निष्कृपाः क्रूरा मिथ्यादण्डं प्रयुञ्जन्ति, मिथ्यैव-अनपराधिष्वेव दोषमा-IS रोप्य दण्डो मिथ्यादण्डतं विदधति, तथैवमेव-प्रयोजनं विनैव तथाप्रकाराः पुरुषा निष्करुणा जीवोपघातनिरतास्तित्तिरवर्तकला
deseeeeeeeee
For Private And Personal