SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ Shri Mahava radhana Kendra www.kobatirth.org Acharya Shri Kailashsagal lanmandir स्थानाध्यक अधर्मपक्ष वन्त: 18 सर्वातिशायिनी इच्छा-अन्तःकरणप्रवृत्तिर्येषां ते महेच्छाः, तथा महानारम्भो-वाहनोष्ट्रमण्डलिकागत्रीप्रवाहकृषिषण्डपोषणादिको २ श्रुतस्क- येषां ते महारम्भाः, ये चैवंभूतास्ते महापरिग्रहाः-धनधान्यद्विपदचतुष्पदवास्तुक्षेत्रादिपरिग्रहवन्तः कचिदप्यनिवृत्ताः, अत ता, अत न्धे शीला- || एवाधर्मेण चरन्तीत्याधर्मिकाः, तथा अधर्मिष्ठा निस्त्रिंशकर्मकारिखादधर्मबहुलाः, ततश्चाधर्मे कर्तव्ये अनुज्ञा-अनुमोदनं येषां। कीयावृत्तिः ते भवन्त्यधर्मानुज्ञाः, एवमधर्मम् आख्यातुं शीलं येषां ते तथा, एवमधर्मप्रायजीविनः, तथा अधर्ममेव प्रविलोकयितुं शीलं येषां ॥३२९॥ ते भवन्त्यधर्मप्रविलोकिनः, तथा अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यन्त इति अधर्मप्ररक्ताः, रलयोरैक्यमिति रस्य स्थाने लकारोत्र K कृत इति, तथाऽधर्मशीला अधर्मखभावाः तथाऽधर्मात्मकः समुदाचारो-यत्किञ्चनानुष्ठानं येषां ते भवन्त्यधर्मशीलसमुदाचाराः, तथाऽधर्मेण-पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिलाञ्छनादिकेन कर्मणा वृत्तिः-वर्तनं 'कल्पयन्त:' कुर्वाणा 'विहरन्तीति कालमतिवाहयन्ति ॥ पापानुष्ठानमेव लेशतो दर्शयितुमाह-हण छिन्द भिन्दे'त्यादि स्वत एव हननादिकाः क्रिया: कुर्वाणा अपरेषामप्येवमात्मकमुपदेशं ददति, तत्र हननं दण्डादिभिस्तत्कारयन्ति तथा छिन्द्धि कर्णादिकं मिन्द्रि शूलादिना, विकर्तकाः-प्राणिनामजिनापनेतारः अत एव लोहितपाणयः, तथा चण्डा रौद्रा-निस्त्रिंशाः क्षुद्राः क्षुद्रकर्मकारिखात् तथा 'साहसिका'। असमीक्षितकारिणः, तथा उत्कुश्चनवश्चनमायानिकृतिकूटकपटादिभिः सहातिसंप्रयोगो-गाय तेन बहुला:-तत्प्रचुरास्ते तथा, तत्रोचं कुश्चनं-शूलाधारोपणार्थमुत्कुश्चनं वश्चनं-प्रतारणं तत् यथा अभयकुमारः प्रद्योतगणिकाभिर्धार्मिकवञ्चनया वञ्चितः माया-वचनबुद्धिःप्रायो वणिजामिव निकृतिस्तु बकवृत्या कुर्कुटादिकरणेन दम्भप्रधानवणिक्श्रोत्रियसाध्वाकारेण परवचनार्थ गलकर्तकानामिवावस्थानं, देशभाषानेपथ्यादिविपर्ययकरणं कपटं यथा आषाढभूतिना नटेनेवापरापरवेषपरावृत्त्याऽऽचार्योपा ॥३२९॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy