SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagaldanmandir सूत्रकृताङ्गे खत्रखननख प्रतिपद्यानेनोपायेनात्मानमहं कर्तयिष्यामीत्येवं प्रतिज्ञां कृता तमेव प्रतिपद्यते, ततोऽसौ संधिं छिन्दन-खत्रं खनन् २क्रिया२श्रुतस्क- प्राणिनां (हन्ता) छेत्ता भत्ता विलुम्पयिता भवतीति, एतच्च कृखाऽऽहारमाहारयतीति, एतच्चोपलक्षणमन्यांश्व कामभोगान् स्थानाध्य० न्धे शीला-1 खतो भुङ्क्तेऽन्यदपि ज्ञातिगृहादिकं पालयतीत्येवमसौ महद्भिः पापैः कर्मभिरात्मानमुपख्यापयति ॥ अथैकः कश्चिदसदनुष्ठायी अधर्मपक्षेकीयावृत्तिः घुघुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्य तमेवानुयाति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधर्मकर्मवृत्तिः उरभ्रा-उरणकास्तैश्चरति ऽनुगामुक त्वाद्याः ॥३२॥ यः स औरभ्रिकः, स च तदर्णया तन्मांसादिना वाऽऽत्मानं वर्तयति, तदेवमसौ तद्भाव प्रतिपद्योरभ्रं वाऽन्यं वा त्रसं प्राणिनं खमांसपुष्टयर्थ व्यापादयति, तस्य वा हन्ता छेत्ता भेत्ता भवतीति शेषं पूर्ववत् ॥ अत्रान्तरे सौकरिकपदं, तच्च स्वबुद्ध्या | व्याख्येयं, सौकरिकाः-श्वपचाश्चाण्डालाः खट्टिका इत्यर्थः ॥ अथैकः कश्चित् क्षुद्रसत्त्वो 'वागुरिकभावं लुब्धकलं 'प्रतिसंधाय' प्रतिपद्य वागुरया 'मृग' हरिणमन्यं वा त्रसं प्राणिनं शशादिकमात्मवृत्यर्थ खजनाद्यर्थ वा व्यापादयति, तस्य च | हन्ता छेत्ता भेत्ता भवति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधमोपायजीवी शकुना-लावकादयस्तैश्चरति शाकुनिकस्तद्भावं प्रति संधाय तन्मांसाद्यर्थी शकुनमन्यं वा त्रसं व्यापादयति, तस्य च हननादिकां क्रियां करोतीति, शेषं पूर्ववत् ॥ अथैकः || शकश्चिदधमाधमो मात्स्यिकभावं प्रतिपद्य मत्स्यं वाऽन्य(वा)जलचरं प्राणिनं व्यापादयेत्, हननादिकाः वा क्रियाः कुर्यात् , शेषं | सुगमम् ॥ अथैकः कश्चिद्गोपालकभावं प्रतिपद्य कस्याश्चिद्दोः कुपितः सन् तां गां 'परिविच्य पृथक् कृखा तस्या हन्ता । ॥३२॥ छेत्ता भेत्ता भूयो भूयो भवति, शेषं पूर्ववत् ॥ अथैकः कश्चित्क्रूरकर्मकारी गोघातकभावं प्रतिपद्य गामन्यतरं वा त्रसं प्राणिनं व्यापादयेत् , तस्य च हननादिकाः क्रियाः कुर्यादिति ॥ अथैकः कश्चिजघन्यकर्मकारी 'शौवनिकभावं प्रति eeeeeeeeeeeeeeeese For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy