SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mars Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गं 18 न निषिध्यते इतिश्लोकार्थः ॥१॥ तदेवं पञ्चभूतास्तित्वादिवादिनिरासं कृखा यत्तैर्नियतिवादिभिराश्रीयते तच्लोकद्वयेन दर्शयितुमाह 8 समया० शीलाका- ६ न त सयं कडं दुक्खं, कओ अन्नकडं च णं ? । सुहं वा जइवा दुक्खं, सेहियं वा असेहियं ॥२॥ | उद्देशः २ चाीयवृ नियतित्तियुतं सयं कडं न अण्णेहिं, वेदयंति पुढो जिया। संगइअं तं तहा तेसिं, इहमेगेसि आहिअं॥३॥ वाद: ___ यत् तैः प्राणिभिरनुभूयते सुखं दुःखं स्थानविलोपनं वा न तत् 'वयम्' आत्मना पुरुषकारेण 'कृतं निष्पादितं दुःखमिति कारणे कार्योपचारात् दुःखकारणमेवोक्तम् , अस्य चोपलक्षणत्वात् सुखाद्यपि ग्राह्य, ततश्चेदमुक्तं भवति-योऽयं सुखदुःखानुभवः | स पुरुषकारकृतकारणजन्यो न भवतीति, तथा कुतः 'अन्येन' कालेश्वरखभावकर्मादिना च कृतं भवेत, 'ण'मित्यलकारे, तथाहि| यदि पुरुषकारकृतं सुखाद्यनुभूयेत ततः सेवकवणिक्कर्षकादीनां समाने पुरुषाकारे सति फलप्राप्तिवैसदृश्यं फलाप्राप्तिश्च न भवेत् , कस्यचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिदृश्यत इति, अतो न पुरुषकारात्किञ्चिदासाद्यते, किं तर्हि १, नियतेरेवेति, एतच्च द्वितीयश्लोकान्तेऽभिधास्यते, नापि कालः कर्ता, तस्यैकरूपत्वाजगति फलवैचित्र्यानुपपत्तेः, कारणभेदे हि कार्यभेदो भवति नाभेदे, तथाहि-अयमेव हि भेदो भेदहेतुर्वा घटते यदुत विरुद्धधर्माध्यासः कारणभेदश्च, तथेश्वरकर्तृके अपि सुखदुःखे न भवतः, | यतोऽसावीश्वरो मूर्तोऽमूर्ती वा ?, यदि मूर्तस्ततः प्राकृतपुरुषस्येव सर्वकर्तृत्वाभावः, अथामूर्तस्तथा सत्याकाशस्येव सुतरां निष्क्रि-||॥३०॥ यित्वम् , अपिच-यद्यसौ रागादिमांस्ततोऽसदाद्यव्यतिरेकाद्विश्वस्थाकतव, अथासौ विगतरागस्ततस्तत्कृतं सुभगदुर्भगेश्वरदरिद्रादि जगद्वैचित्र्यं न घटां प्राञ्चति, ततो नेश्वरः कर्तेति, तथा स्वभावस्थापि सुखदुःखादिकर्तृत्वानुपपत्तिः, यतोऽसौ खभावः eacocceroeceaeseseeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy