________________
Shri Mars
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
सूत्रकृताङ्गं 18 न निषिध्यते इतिश्लोकार्थः ॥१॥ तदेवं पञ्चभूतास्तित्वादिवादिनिरासं कृखा यत्तैर्नियतिवादिभिराश्रीयते तच्लोकद्वयेन दर्शयितुमाह 8 समया० शीलाका- ६ न त सयं कडं दुक्खं, कओ अन्नकडं च णं ? । सुहं वा जइवा दुक्खं, सेहियं वा असेहियं ॥२॥
| उद्देशः २ चाीयवृ
नियतित्तियुतं सयं कडं न अण्णेहिं, वेदयंति पुढो जिया। संगइअं तं तहा तेसिं, इहमेगेसि आहिअं॥३॥ वाद:
___ यत् तैः प्राणिभिरनुभूयते सुखं दुःखं स्थानविलोपनं वा न तत् 'वयम्' आत्मना पुरुषकारेण 'कृतं निष्पादितं दुःखमिति
कारणे कार्योपचारात् दुःखकारणमेवोक्तम् , अस्य चोपलक्षणत्वात् सुखाद्यपि ग्राह्य, ततश्चेदमुक्तं भवति-योऽयं सुखदुःखानुभवः | स पुरुषकारकृतकारणजन्यो न भवतीति, तथा कुतः 'अन्येन' कालेश्वरखभावकर्मादिना च कृतं भवेत, 'ण'मित्यलकारे, तथाहि| यदि पुरुषकारकृतं सुखाद्यनुभूयेत ततः सेवकवणिक्कर्षकादीनां समाने पुरुषाकारे सति फलप्राप्तिवैसदृश्यं फलाप्राप्तिश्च न भवेत् , कस्यचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिदृश्यत इति, अतो न पुरुषकारात्किञ्चिदासाद्यते, किं तर्हि १, नियतेरेवेति, एतच्च द्वितीयश्लोकान्तेऽभिधास्यते, नापि कालः कर्ता, तस्यैकरूपत्वाजगति फलवैचित्र्यानुपपत्तेः, कारणभेदे हि कार्यभेदो भवति नाभेदे, तथाहि-अयमेव हि भेदो भेदहेतुर्वा घटते यदुत विरुद्धधर्माध्यासः कारणभेदश्च, तथेश्वरकर्तृके अपि सुखदुःखे न भवतः, | यतोऽसावीश्वरो मूर्तोऽमूर्ती वा ?, यदि मूर्तस्ततः प्राकृतपुरुषस्येव सर्वकर्तृत्वाभावः, अथामूर्तस्तथा सत्याकाशस्येव सुतरां निष्क्रि-||॥३०॥ यित्वम् , अपिच-यद्यसौ रागादिमांस्ततोऽसदाद्यव्यतिरेकाद्विश्वस्थाकतव, अथासौ विगतरागस्ततस्तत्कृतं सुभगदुर्भगेश्वरदरिद्रादि
जगद्वैचित्र्यं न घटां प्राञ्चति, ततो नेश्वरः कर्तेति, तथा स्वभावस्थापि सुखदुःखादिकर्तृत्वानुपपत्तिः, यतोऽसौ खभावः
eacocceroeceaeseseeeee
For Private And Personal