________________
Shri Mahav
a dhana Kendra
www.kcbairth.org
Acharya Shri Kailashsaga
armandit
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥३१६॥
यपुंछणं गिण्हमाणस्स वा णिक्खिवमाणस्स वा जाव चक्खुपम्हणिवायमवि अस्थि विमाया सुहमा कि २ क्रियारिया ईरियावहिया नाम कज्जइ, सा पढमसमए बद्धा पुट्ठा बितीयसमए वेइया तइयसमए णिजिण्णा सा स्थानाध्य० बदा पुट्ठा उदीरिया वेइया णिजिण्णा सेयकाले अकम्मे यावि भवति, एवं खलु तस्स तप्पत्तियं सावजं
१३ ईयोप
थिकक्रिया ति आहिजइ, तेरसमे किरियट्ठाणे ईरियावहिएत्ति आहिजइ ॥ से बेमि जे य अतीता जे य पडुपन्ना जे य आगमिस्सा अरिहंता भगवंता सचे ते एयाई चेव तेरस किरियट्ठाणाइंभासिंसु वा भासेंति वा भासिस्संति वा पन्नविंसु वां पन्नविति वा पन्नविस्संति वा, एवं चेव तेरसमं किरियट्ठाणं सेविंसु वा सेवंति वा सेविस्संति या ॥ सूत्रं २९॥ अथापरं त्रयोदशं क्रियास्थानमीर्यापथिकं नामाख्यायते, ईरणमीर्या तस्यास्तया वा पन्था ईर्यापथस्तत्र भवमीर्यापर्थिकम् ॥ एतच्च शब्दव्युत्पत्तिनिमित्तं, प्रवृत्तिनिमित्तं खिद-सर्वत्रोपयुक्तस्साकषायस्य समीक्षितमनोवाकायक्रियस्य या क्रिया तया यत्कमें तदीर्यापथिक, सैव वा क्रिया ईर्यापथिकेत्युच्यते । सा कस्य भवति ? किंभूता वा? कीटक्कर्मफला वा ? इत्येतद्दर्शयितुमाह'इह खलु' इत्यादि, 'इह' जगति प्रवचने संयमे वा वर्तमानस्य खलुशब्दोऽवधारणेऽलङ्कारे वा आत्मनो भाव आत्मसं तदर्थमा-II त्सखार्थ संवृतस्य मनोवाक्कायैः, परमार्थत एवंभूतस्यैवात्मभावोऽपरस्य बसंवृतस्थात्मत्वमेव नास्ति, सद्भूतात्मकार्याकरणात् , तदेव-18 ॥३१६॥ १०पश्चः स विश्वते यस्य साधोरप्रमत्तस्य तदीर्या (स ईर्यापधिकः तस्येदमीर्या०) प्र. प्रवृत्त्यपेक्षया साध्वेतत् ।
For Private And Personal