SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir अपि किल्बिषिकेषु स्थानेषत्पत्स्यन्ते, तसादपि स्थानादायुषः क्षयाद्विप्रमुच्यमानाः-च्युताः किल्बिपबहुलास्तकर्मशेषेणैलवन्मका एलमूकास्तद्भावेनोत्पद्यन्ते, किल्बिषिकस्थानाच्युतः सन्ननन्तरभवे वा मानुषखमवाप्य यथैलको मूकोऽव्यक्तवाक् भवति एवमसावप्यव्यक्तवाक् समुत्पद्यत इति । तथा 'तमूयत्ताए'त्ति तमस्लेन-अत्यन्तान्धतमसखेन जात्यन्धतया अत्यन्ताज्ञानावृततया वा तथा जातिमूकलेनापगतवाच इह प्रत्यागच्छन्तीति । तदेवंभूतं खलु तेषां तीथिकानां परमार्थतः सावद्यानुष्ठानादनिवृत्तानामाधाकर्मा दिप्रवृत्तेस्तत्प्रायोग्यभोगभाजां 'तत्प्रत्ययिकं' लोभप्रत्ययिकं सावधं कर्माधीयते । तदेतल्लोभप्रत्यायिक द्वादशं क्रियास्थानमाख्या18 तमिति ॥ साम्प्रतमेतेषां द्वादशानामप्युपसंहारार्थमाह-'इतिः' उपप्रदर्शने 'एतानि' अर्थदण्डादीनि लोभप्रत्ययिकक्रियास्थानपर्य8 वसानानि द्वादशापि क्रियास्थानानि कर्मग्रन्थिद्रावणावः-संयमः स विद्यते यस्यासौ द्रविको मुक्तिगमनयोग्यतया वा द्रव्यभूतः श्रमणः-साधुः, तमेव विशिनष्टि-मा वधीरित्येवं प्रवृत्तिर्यस्यासौ माहनस्तेनैव एतद्गुण विशिष्टेनैतानि सम्यग्यथावस्थितवस्तुखरूपनिरूपणतो मिथ्यादर्शनाश्रितानि संसारकारणानीतिकृखा ज्ञपरिज्ञया ज्ञातव्यानि प्रत्याख्यानपरिज्ञया परिहर्तव्यानि भवन्तीति ॥ अहावरे तेरसमे किरियट्ठाणे इरियावहिएत्ति आहिज्जइ, इह खलु अत्तत्ताए संवुडस्स अणगारस्स ईरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमत्तणिक्खेवणासमियस्स उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमियस्स मणसमियस्स वयसमियस्स कायसमियस्स मणगुत्तस्स वयगुत्तस्स कायगुत्तस्स गुतिदियस्स गुत्तबंभयारिस्स आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं णिसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पा ekseeeeeeeeeeeeees For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy