SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Maha p radhana Kendra www.kobatirth.org Acharya Shri Kailashsagarra सूत्रकृताङ्गं शीलाकाचाीयवृ त्तियुतं ॥२९॥ पुन्येन समनुभवन्ति, एतच्च श्लोकार्द्ध सर्वेषूत्तरश्लोकार्थेष्वायोज्यम् , शेषं सुगम यावदुद्देशकसमाप्तिरिति ॥ २६॥ नवरम् 'उच्चाक्चानी'ति अधमोत्तमानि नानाप्रकाराणि वासस्थानानि गच्छन्तीति, गच्छन्तो भ्रमन्तो गर्भाद्गर्ममेष्यन्ति यास्यन्त्यनन्तशो निर्विच्छेदमिति ब्रवीमीति सुधर्मखामी जम्बूस्वामिनं प्रत्याह-वीम्यहं तीर्थकराज्ञया, न खमनीषिकया, स चाहं ब्रवीमि येन मया तीर्थङ्करसकाशाच्छूतम् , एतेन च क्षणिकवादिनिरासो द्रष्टव्यः ॥२७॥ इति समयाख्यप्रथमाध्ययने प्रथमोद्देशकः समाप्तः॥ १समया० | उद्देशः २ नियतिवाद: __ अथ प्रथमाध्ययने द्वितीय उद्देशकः प्रारभ्यते॥ उक्तः प्रथमोद्देशकस्तदनु द्वितीयोऽभिधीयते तस्य चायमभिसंबन्धः-इहानन्तरोद्देशके स्वसमयपरसमयप्ररूपणा कृता, इहाप्यध्ययनार्थाधिकारत्वात्सैवाभिधीयते, यदिवाऽनन्तरोद्देशके भूतवादादिमतं प्रदर्श्य तन्निराकरणं कृतं, तदिहापि तदवशिष्टनियतिवाद्यादिमिथ्यादृष्टिमतान्युपदर्य निराक्रियन्ते, अथवा प्रागुद्देशकेऽभ्यधायि यथा 'बंधनं बुध्येत तच्च त्रोटयेदिति' तदेव च बन्धनं नियतिवाद्यभिप्रायेण न विद्यत इति प्रदश्यतेतदेवमनेकसंबन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि व्यावर्ण्य सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तछेदम् आघायं पुण एगेसिं, उववण्णा पुढो जिया । वेदयंति सुहं दुक्खं, अदुवा लुप्पंति ठाणओ ॥१॥ अस्स चानन्तरपरम्परसूत्रः संबन्धो वक्तव्यः, तत्रानन्तरसूत्रसंबन्धोऽयम्-इहानन्तरसूत्रे इदममिहितं, यथा 'पश्चभूतस्क R ॥२९॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy