________________
Shri Maherdar Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagen Granmandir
टिटeeeeeeeeeee
पञ्चभूतास्तित्वादिवादिनो लोका इति, तथाहि-क्षान्त्यादिको दश विधो धर्मस्तमज्ञात्वैवान्यथाऽन्यथा च धर्म प्रतिपादयन्ति, यत्कलाभावाच्च तेषामफलबादित्वं तदुत्तरग्रन्थेनोद्देशकपरिसमाप्त्यवसानेन दर्शयति-'ये ते विति' तुशब्दश्वशब्दार्थे य इत्यस्यानन्तरं प्रयुज्यते, ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयः, 'ओघो' भवौषः संसारस्तत्तरणशीलास्ते न भवन्तीति श्लोकार्थः॥ S॥२०॥ तथा च न ते वादिनः संसारगर्भजन्मदुःखमारादिपारगा भवन्तीति ॥ २१ ॥२२॥ २३ ॥ २४ ॥ २५ ॥ यत्पुनस्ते । प्राप्नुवन्ति तद्दर्शयितुमाह
नाणाविहाइं दुक्खाई, अणुहोति पुणो पुणो । संसारचकवालंमि, मनुवाहिजराकुले ॥२६॥ उच्चावयाणि गच्छंता, गन्भमेस्संति गंतसो । नायपुत्ते महावीरे, एवमाह जिणोत्तमे ॥२७॥ इति बेमि पढममज्झयणे पढमो उद्देसो समत्तो॥ 'नानाविधानि' बहुप्रकाराणि 'दुःखानि' असातोदयलक्षणान्यनुभवन्ति पुनः पुनः, तथाहि-नरकेषु करपत्रदारणकुम्भी-|| पाकतप्ताय शाल्मलीसमालिङ्गनादीनि तिर्यक्षु च शीतोष्णदहनदमनाङ्कनताडनातिभारारोपणक्षुत्तृडादीनि मनुष्येषु इष्टवियोगानिष्टसंप्रयोगशोकाक्रन्दनादीनि देवेषु चाभियोग्येाकिल्बिषिकत्वच्यवनादीन्यनेकप्रकाराणि दुःखानि ये ते एवंभूतवादिनस्ते पौनः
teacticecracroeceeeeeeeeeee
१अष्टप्रकारं कर्म चु.
For Private And Personal