SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Maherdar Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagen Granmandir टिटeeeeeeeeeee पञ्चभूतास्तित्वादिवादिनो लोका इति, तथाहि-क्षान्त्यादिको दश विधो धर्मस्तमज्ञात्वैवान्यथाऽन्यथा च धर्म प्रतिपादयन्ति, यत्कलाभावाच्च तेषामफलबादित्वं तदुत्तरग्रन्थेनोद्देशकपरिसमाप्त्यवसानेन दर्शयति-'ये ते विति' तुशब्दश्वशब्दार्थे य इत्यस्यानन्तरं प्रयुज्यते, ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयः, 'ओघो' भवौषः संसारस्तत्तरणशीलास्ते न भवन्तीति श्लोकार्थः॥ S॥२०॥ तथा च न ते वादिनः संसारगर्भजन्मदुःखमारादिपारगा भवन्तीति ॥ २१ ॥२२॥ २३ ॥ २४ ॥ २५ ॥ यत्पुनस्ते । प्राप्नुवन्ति तद्दर्शयितुमाह नाणाविहाइं दुक्खाई, अणुहोति पुणो पुणो । संसारचकवालंमि, मनुवाहिजराकुले ॥२६॥ उच्चावयाणि गच्छंता, गन्भमेस्संति गंतसो । नायपुत्ते महावीरे, एवमाह जिणोत्तमे ॥२७॥ इति बेमि पढममज्झयणे पढमो उद्देसो समत्तो॥ 'नानाविधानि' बहुप्रकाराणि 'दुःखानि' असातोदयलक्षणान्यनुभवन्ति पुनः पुनः, तथाहि-नरकेषु करपत्रदारणकुम्भी-|| पाकतप्ताय शाल्मलीसमालिङ्गनादीनि तिर्यक्षु च शीतोष्णदहनदमनाङ्कनताडनातिभारारोपणक्षुत्तृडादीनि मनुष्येषु इष्टवियोगानिष्टसंप्रयोगशोकाक्रन्दनादीनि देवेषु चाभियोग्येाकिल्बिषिकत्वच्यवनादीन्यनेकप्रकाराणि दुःखानि ये ते एवंभूतवादिनस्ते पौनः teacticecracroeceeeeeeeeeee १अष्टप्रकारं कर्म चु. For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy