SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Manga Aradhana Kendra www.kobatirth.org Acharya Shri Kailashag a nmandir सूत्रकृताङ्ग जन्मजरामरणगर्भपरम्पराऽनेकशारीरमानसातितीव्रतरासातोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते, सकलद्वन्द्वविनिर्मोक्षं मोक्षमास्कन्द-18 १ समयाशीलाङ्का- न्तीत्युक्तं भवति ॥ १९ ॥ इदानीं तेषामेवाफलवादिखाविष्करणायाह ध्ययने चाीयवृत्तियुतं मिथ्यात्वते णावि संधि णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं,न ते ओहंतराऽऽहिया ॥२०॥ फलं 18 ते णावि संधि णच्चा णं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते संसारपारगा ॥ २१ ॥ ॥२८॥ ६ ते णावि संधि णच्चा णं, नते धम्मविओ जणा।जे ते उ वाइणो एवं, न ते गब्भस्स पारगा ॥ २२ ॥ ते णावि संधि णचा गं.न ते धम्मविओ जणाजे ते उ वाहणो एवं.न ते जम्मस्स पारगा॥२३॥ ते णावि संधि णच्चा णं, न ते धम्मविओ जणा।जे ते उवाइणो एवं, न ते दुक्खस्स पारगा ॥२४॥ | ते णावि संधिं णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते मारस्स पारगा ॥२५॥ | ते-पञ्चभूतवाद्याद्याः 'नापि' नैव 'सन्धि' छिद्रं विवरं, स च द्रव्यभावभेदावेधा, तत्र द्रव्यसन्धिः कुड्यादेः भावसन्धिश्च 8 ज्ञानावरणादिकमविवररूपः, तमज्ञात्वा ते प्रवृत्ताः, णमिति वाक्यालङ्कारे, यथा आत्मकर्मणोः सन्धिर्द्विधाभावलक्षणो भवति तथा | अबुर्दैव ते वराका दुःखमोक्षार्थमभ्युद्यता इत्यर्थः, यथा त एवंभूतास्तथा प्रतिपादितं लेशतः प्रतिपादयिष्यते च, यदिवा-सन्धानं सन्धिः-उत्तरोत्तरपदार्थपरिज्ञानं तदज्ञात्वा प्रवृत्ता इति, यतश्चैवमतस्ते न सम्यग्रधर्मपरिच्छेदे कर्तव्ये विद्वांसो-निपुणा 'जना' ॥२८॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy