________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailasha
n mandir
सूत्रकृताङ्गे णाए णो अगारपडिवूहणयाए णो समणमाहणपोसणयाए णो तस्स सरीरगस्स किंचि विपरियाइप्ता भवं. २ क्रिया२ श्रुतस्क- ति, से हंता छेत्ता भेत्ता लुपइत्ता विलुपइत्ता उद्दवइत्ता उज्झिउं बाले वेरस्स आभागी भवति, अणट्ठा- स्थानाध्यन्धे शीला- दंडे ॥ से जहाणामए केइ पुरिसे कच्छंसि वा दहंसि वा उदगंसि वा दवियंसि वा वलयंसि वा णू- अनर्थदण्डः कीयावृत्तिः मंसि वा गहणंसि वा गहणविदुग्गंसि वा वणंसि वा वणविदुग्गंसि वा पव्वयंसि वा पचयविदुग्गंसि वा
तणाई ऊसविय ऊसविय सयमेव अगणिकायं णिसिरति अण्णेणवि अगणिकायं णिसिरावेति अण्णंपि ॥३०७॥
अगणिकायं णिसिरितं समणुजाणइ अणट्ठादंडे, एवं खलु तस्स तप्पत्तियं सावजन्ति आहिज्जइ, दोच्चे दंडसमादाणे अणट्ठादंडवत्तिएत्ति आहिए॥ सूत्रम् १८॥
तथापरं द्वितीयं दण्डसमादानमनर्थदण्डप्रत्ययिकमित्यभिधीयते, तदधुना व्याख्यायते, तद्यथा नाम कश्चित्पुरुषो निनिमिसमेव निर्विवेकतया प्राणिनो हिनस्ति, तदेव दर्शयितुमाह-'जे इमे' इत्यादि, ये केचन 'अमी' संसारान्तर्वर्तिनः प्रत्यक्षा बस्तादयःप्राणिका नस्तांश्चासौ हिंसन्न -शरीरं 'नो नैवार्चाय हिनस्ति, तथाऽजिनं-चर्म नापि तदर्थम . एवं मांसशोणितहदयपित्तवसापिच्छपच्छवालशृङ्गविषाणनखस्नाय्वस्थ्यस्थिमज्जा इत्येवमादिकं कारणमुद्दिश्य, नैवाहिसिषुर्नापि हिंसन्ति नापि हिंसयिष्यन्ति मां मदीयं । चेति, तथा नो 'पुत्रपोषणायेति पुत्रादिक पोषयिष्यामीत्येतदपि कारणमुद्दिश्य न व्यापादयति, तथा नापि पशूनां पोषणाय, IS तथाऽगारं-गृहं तस्य परिबृंहणम्-उपचयस्तदर्थ वा न हिनस्ति, तथा न श्रमणब्राह्मणवर्तनाहेतुं, तथा यत्तेन पालयितुमारब्धं
For Private And Personal