SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ Shri Man (4Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir हरeeeeeeeeeeeeee यत्प्रथममपातं दण्डसमादानमर्थाय दण्ड इत्येवमाख्यायते तस्यायमर्थः, तद्यथा नाम कश्चित्पुरुषः, पुरुषग्रहणमुपलक्षणं सर्वोऽपि चातुर्गतिकः प्राणी 'आत्मनिमित्तम् आत्मार्थ तथा 'ज्ञातिनिमित्तं' खजनाद्यर्थ तथा अगारं-गृहं तन्निमित्तं तथा । 'परिवारों' दासीकर्मकरादिकः परिकरो वा-गृहादेवृत्त्यादिकस्तनिमित्तं तथा मित्रनागभूतयक्षाद्यर्थ 'तं' तथाभूतं खपरोपघातरूपं दण्डं त्रसस्थावरेषु प्राणिषु स्वयमेव 'निसृजति' निक्षिपति, दण्डमिव दण्डमुपरि पातयति, प्राण्युपमर्दकारिणी क्रियां करो-|| तीत्यर्थः, तथाऽन्येनापि कारयति, अपरं दण्डं निसृजन्तं समनुजानीते, एवं कृतकारितानुमतिभिरेव तस्यानात्मज्ञस्य तत्प्रत्य-16 यिकं सावधक्रियोपात्तं कर्म 'आधीयते संबध्यते इति । एतत्प्रथमं दण्डसमादानमर्थदण्डप्रत्ययिकमित्याख्यातमिति ॥ __ अहावरे दोच्चे दंडसमादाणे अणट्ठादंडवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे जे इमे तसा पाणा भवंति ते णो अच्चाए णो अजिणाए णो मंसाए णो सोणियाए एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए णहाए ण्हारुणिए अट्ठीए अट्ठिमंजाए णो हिसिसु मेत्ति णो हिंसंति मेत्ति णो हिंसिस्संति मेत्ति णो पुत्तपोसणाए णो पसुपोसणयाए णो अगारपरिवूहणताए णो समणमाहणवत्तणाहेउं णो तस्स सरीरगस्स किंचि विप्परियादित्ता भवंति,से हंता छेत्ता भेत्ता लुपइत्ता विलुंपइत्ता उद्दवइत्ता उज्झिउँ बाले वेरस्स आभागी भवति, अणहादंडे ॥ से जहाणामए केइ पुरिसे जे इमे थावरा पाणा भवंति, तंजहा-इकडाइ वा कडिणाइ वा जंतुगा इ वा परगाइ वा मोक्खा इ वा तणा इ वा कुसा इ वा कुच्छगा इ वा पवगा इ वा पलाला इ वा, ते णो पुत्तपोसणाए णो पसुपोस सूत्रकृ. ५२ ॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy