SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ Shri Ma r adhana Kendra www.kcbatirth.org Acharya Shri Kailashsagaidamandir जलमालकद्दमालं बहुविहवल्लिगहणं च पुक्खरिणिं । जंघाहि व बाहाहि व नावाहि व तं दुरवगाहं ॥ १६१ ॥ |पउमं उल्लंघेत्तुं ओयरमाणस्स होइ वावत्ती। किं नत्थि से उवाओ जेणुल्लंघेज अविवन्नो॥१६२॥ विजा व देवकम्म अहवा आगासिया विउवणया। पउमं उल्लंघेत्तुं न एस इणमोजिणक्खाओ॥१६३ ॥ सुद्धप्पओगविजा सिद्धा उ जिणस्स जाणणा विजा । भवियजणपोंडरीया उ जाए सिद्धिगतिमुवेति ॥ १६४॥ ___ इह 'उपमा' दृष्टान्तः 'पौण्डरीकेण' श्वेतशतपत्रेण कृतः, तस्बेहाभ्यर्हितखात्, तवैव चोपचयेन सर्वावयवनिष्पत्तिर्यावद्विशिष्टोA पायेनोद्धरणं, दान्तिकाधिकारस्तु पुनरत्र भणितः-अभिहितश्चक्रवर्त्यादेर्भव्यस्य जिनोपदेशेन सिद्धिरिति, तस्यैव पूज्यमानखा-६ | दिति । पूज्यखमेव दर्शयितुमाह-'सुरमणुय' इत्यादि, सुरादिषु चतुर्गतिकेषु जन्तुषु मध्ये मनुजाश्चरित्रस्य-सर्वसंवररूपस्य प्रभवः-18 शक्ता वर्तन्ते, न शेषाः सुरादयः, तेष्वपि मनुजेषु महाजननेतारश्चक्रवादयो वर्तन्ते, तेषु प्रबोधितेषु प्रधानानुगामिलात् इतरजनः सुप्रतिबोध एव भवतीत्यतोत्र चक्रवर्त्यादिना पौण्डरीककल्पेनाधिकार इति । पुनरप्यन्यथा मनुजप्राधान्यं दर्शयितुमाह'अविय हु' इत्यादि, गुरुकर्माणोऽपि मनुजा आसंकलितनरकायुषोऽपि-नरकगमनयोग्या अपि तेऽप्येवंभूताजिनोपदेशात्तेनैव भवेन समस्तकर्मक्षयात् सिद्धिगामिनो भवन्तीति । तदेवं दृष्टान्तदाान्तिकयोस्तात्पर्यार्थ प्रदर्य दृष्टान्तभूतपौण्डरीकाऽऽधारायाः पुष्करिण्या दुरवगाहिलं सूत्रालापकोपात्तं नियुक्तिकृद्दर्शयितुमाह-'जलमाले' त्यादि, जलमालाम्-अत्यर्थप्रचुरजलां तथा कर्दममालाम्-अप्रतिष्ठिततलतया प्रभूततरपङ्कां तथा बहुविधवल्लिगहनां च पुष्करिणी जवाभ्यां वा बाहुभ्यां वा नावा वा दुस्तरां पुष्करिणी, दृष्टुति क्रियाध्याहारः, किंचान्यत्-'पउम' इत्यादि, तन्मध्ये पावरपौण्डरीकं गृहीला समुत्तरतोऽवश्यं व्यापत्तिःप्राणानां भवेत् , Receaeleteerseeroesesesekesesesed For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy