SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ Shri Mahavi Haradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar X m andir seekerse मन्त्रकताले २ श्रुतस्क- न्धे शीला- कीयावृत्तिः ॥३०२॥ कर्म स्वरूपतो विपाकतस्तदुपादानतश्च येन स परिज्ञातकमो, तथा परिज्ञातः सङ्गः-संबन्धः सबाह्याभ्यन्तरो यन स तथा, परि-४|१पौण्डरी ज्ञातो निःसारतया गृहवासो येन स तथा, उपशान्त इन्द्रियनोइन्द्रियोपशमात्, तथा समितः पञ्चभिः समितिभिः, तथा सह काध्यय० हितेन वर्तत इति सहितो ज्ञानादिभिर्वा सहितः-समन्वितः, 'सदा सर्वकालं 'यतः' संयतः प्राग्व्यावर्णितनियमकलापोपेतः, भिक्षावृत्ति स एवंगुणकलापान्वित एतद्वचनीयः, तद्यथा-श्राम्यतीति श्रमणः सममना वा, तथा मा प्राणिनो जहि-व्यापादयेत्येवं प्रवृत्तिः| उपदेशो यस्य स माहनः स ब्रह्मचारी वा ब्राह्मणः, क्षान्तः स क्षमोपेतो, दान्त इन्द्रियनोइन्द्रियदमनेन, तथा तिसभिगुप्तिभिगुप्तः, तथा मुक्त इव मुक्तः, तथा विशिष्टतपश्चरणोपेतो महर्षिः, तथा मनुते जगतस्त्रिकालावस्थामिति मुनिः, तथा कृतमस्खास्तीति कृती। पुण्यवान् परमार्थपण्डितो वा, तथा विद्वान् सद्विद्योपेतः, तथा भिक्षुर्निरवद्याहारतया भिक्षणशीलः, तथाऽन्तप्रान्ताहारलेन रूक्षः, तथा संसारतीरभूतो मोक्षस्तदर्थी, तथा चर्यत इति चरणं-मूलगुणाः क्रियत इति करणम्-उत्तरगुणास्तेषां पारं-तीरं पर्यन्तग| मनं तद्वत्तीति चरणकरणपारविदिति । इतिशब्दः परिसमाप्तौ । ब्रवीमीति तीर्थकरवचनादार्यः सुधर्मखामी जम्बूस्वामिनमुद्दिश्य एवं भणति-यथाऽहं न स्वमनीषिकया ब्रवीमीति ॥ साम्प्रतं समस्ताध्ययनोपात्तदृष्टान्तदान्तिकयोस्तात्पर्यार्थ गाथाभिर्नियुक्तिकृद्दर्शयितुमाहउवमा य पुंडरीए तस्सेव य उवचएण निजत्ती। अधिगारो पुण भणिओ जिणोवदेसेण सिद्धित्ति ॥१५८॥ सुरमणुयतिरियनिरओवंगे मणुया पहू चरित्तम्मि । अविय महाजणनेयत्ति चक्कवटिमि अधिगारो ॥ १५९॥ अविय हुभारियकम्मा नियमा उक्कस्सनिरयठितिगामी तेऽवि हजिणोवदेसेण तेणेव भवेण सिझंति ॥१६०॥ २॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy