________________
Shri Ma
n
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
कीर्तयेत् नान्नस्य हेतोर्ममायमीश्वरो धर्मकथाप्रवणो विशिष्टमाहारजातं दास्यतीत्येतन्निमित्तं न धर्ममाचक्षीत, तथा पानवस्त्रल-13 यनशयननिमित्तं न धर्ममाचक्षीत, अन्येषां वा विरूपरूपाणाम्-उच्चावचाना कार्याणां कामभोगानां वा निमित्तं न धर्ममाचक्षीत तथा ग्लानिमनुपगच्छन् धर्ममाचक्षीत, कर्मनिर्जरायाश्चान्यत्र न धर्म कथयेद, अपरप्रयोजननिरपेक्ष एव धर्म कथयेदिति ॥ धर्म-18
कथाश्रवणफलदशेनद्वारेणोपसंजिघृक्षराह-इह खलु तस्सेत्यादि, 'इह' असिन् जगति खलु वाक्यालङ्कारे 'तस्य' भिक्षो-15॥ है। गुणवतः 'अन्तिके' समीपे पूर्वोक्तविशेषणविशिष्टं धर्म श्रुखा 'निशम्य' अवगम्य सम्यगुत्थानेनोत्थाय 'वीरा' कर्मविदारणस-18 18|| हिष्णवो ये चैवंभूतास्ते 'एवं पूर्वोक्तविशेषणविशिष्टानुष्ठानतया सर्वमिन्नपि मोक्षकारणे सम्यग्दर्शनादिके उप-सामीप्येन गताः॥ 8 सर्वोपगताः, तथैव सर्वेभ्यः पापस्थानेभ्य उपरताः सर्वोपरताः तथा त एव सर्वोपशान्ता जितकषायतया शीतलीभूताः तथा त एव | 2 सर्वात्मतया-सर्वसामर्थेन सदनुष्ठाने उद्यम कृतवन्तो ये चैवंभूतास्तेऽशेषकर्मक्षयं कृखा परि-समन्तानिवृताः परिनिर्वृताः अशे|षकमेक्षयं कृतवन्तः, इति ब्रवीमीति पूर्ववत् ॥ साम्प्रतमध्ययनोपसंहारार्थमाह-'एव'मिति पूर्वोक्तविशेषणकलापविशिष्टः स | | भिक्षुः पुनरपि सामान्यतो विशिष्यते-धर्मः-श्रुतचारित्राख्यस्तेनार्थी धर्मार्थी, यथावस्थितं परमार्थतो धर्म सर्वोपाधिविशुद्धं जानातीति धर्मवित् , तथा नियागः-संयमो विमोक्षो वा कारणे कार्योपचारं कृखा तं प्रतिपन्नो नियागप्रतिपन्नः, स चैवंभूतः पञ्च
मपुरुषजातः, तं चाश्रित्य तत्-यथेदं प्राक् प्रदर्शितं तत्सर्वमुक्तं, स च प्राप्तो वा स्यात्पद्मवरपौण्डरीकम्-अनुग्राह्यं पुरुषविशेष | कचक्रवत्योदिकं, तत्प्राप्तिश्व परमार्थतः केवलज्ञानावाप्तौ सत्यां भवति. साक्षाद्यथाऽवस्थितवस्तुखरूपपरिच्छित्तेः, अप्राप्तो वा स्यात् ४ मतिश्रुतावधिमनःपर्यायज्ञानैर्व्यस्तैः समस्तैर्वा समन्वितः, स चैवंभूतः प्राग्व्यावर्णितगणकलापोपेतो भिक्षुः परि-समन्तात् ज्ञात
कन्छ99298999999000
For Private And Personal