________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagaleanmandir
सूत्रकृताङ्गे २श्रुतस्कन्धे शीला- झीयावृत्तिः
किं तत्र कश्चिदुपायः स नास्ति ? येनोपायेन गृहीतकमलः सन् तां पुष्करिणीमुल्लङ्येदविपन्न इति । तदुल्लङ्घनोपायं दर्शयितुमाह- १ पौण्डरी'विद्या वे त्यादि, विद्या वा काचित्प्रज्ञप्त्यादिका देवताकर्म वाऽथवाऽऽकाशगमनलब्धिर्वा कस्यचिद्भवेत् तेनासावविपन्नो गृहीतपौ
काध्यय० ण्डरीकः सबल्लङ्येत्तां पुष्करिणीम् , एष च जिनरुपायःसमाख्यात इति । सर्वोपसंहारार्थमाह-'सुद्धप्पे त्यादि, शुद्धप्रयोगविद्या सिद्धा भिक्षावृत्तिः जिनस्यैव विज्ञानरूपा विद्या नान्यस्य कस्यचिद्यया विद्यया तीर्थकरदर्शितया भव्यजनपौण्डरीकाः सिद्धिमुपगच्छन्तीति । गतोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववद्रष्टव्या इति ॥ समाप्तं पौण्डरीकाख्यं द्वितीयश्रुतस्कन्धे प्रथमाध्ययनमिति ॥ [ग्रन्थानम् १०३०]
॥३०॥
eeeeeeeeeeee
Neelam
___ इति श्रीसूत्रकृताङ्गे पौण्डरीकाख्यमाद्यमध्ययनं समाप्तम् ॥
Ca5K
॥३०॥
For Private And Personal