________________
Shri Mahav
d hana Kendra
www.kabatirth.org
Acharya Shri Kailashsagar
mandir
कामति संक्रमो विभागो वा । तस्मात्सत्त्वानां कर्म यस्य यत्तेन तद्वद्यम् ॥ १॥" यसात्वकृतकर्मफलेश्वरा जन्तवस्तस्मादेतद्भवतीत्याह-'पत्तेय'मित्यादि, एकमेकं प्रति प्रत्येकं सर्वोऽप्यसुमान् जायते, तथा क्षीणे चायुषि प्रत्येकमेव म्रियते, उक्तं च-"एकस्य । जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥१॥" इति, तथा प्रत्येक क्षेत्रवास्तुहिरण्यसुवर्णादिकं परिग्रहं शब्दादींश्च विषयान् मातापितृकलत्रादिकं च त्यजति, तथा प्रत्येकमुपपद्यते-युज्यते परिग्रहस्वीकरणतया, तथा प्रत्येकं झंझा-कलहस्तद्ग्रहणात्कषायाः परिगृह्यन्ते, ततः प्रत्येकमेवासुमतां मन्दतीव्रतया कषायोद्भवो भवति, तथा संज्ञानं संज्ञा-पदार्थपरिच्छित्तिः, सापि मन्दमन्दतरपटुपटुतरभेदात्प्रत्येकमेवोपजायते, सर्वज्ञादारतस्तरतमयोगेन मतेर्व्यवस्थितखात, तथा प्रत्येकमेव 'मन्नत्ति मननं चिन्तनं पर्यालोचनमितियावत् , तथा प्रत्येकमेव 'विष्णु ति विद्वान् , तथा प्रत्येकमेव सातासातरूप
वेदना-सुखदुःखानुभवः, उपसंजिघृक्षुराह-'इति खलु' इत्यादि, 'इति' एवं पूर्वोक्तेन प्रकारेण यतो नान्येन कृतमन्यः प्रतिसं8 वेदयते प्रत्येकं च जातिजरामरणादिकं ततः खल्वमी ज्ञातिसंयोगाः-खजनसंबन्धाः संसारचक्रवाले पर्यटतोऽत्यन्तपीडितस्य 8
तदुद्धरणे न त्राणाय-न त्राणं कुर्वन्ति, नाप्यनागतसंरक्षणतः शरणाय भवन्ति, किमिति ?, यतः पुरुष 'एकदा' क्रोधोदयादिकाले ज्ञातिसंयोगान् 'विप्रजहाति' परित्यजति, 'खजनाश्च न बान्धवा' इति व्यवहारदर्शनात् , ज्ञातिसंयोगा वैकदा तदसदाचारदर्शनतः पूर्वमेव तं पुरुषं परित्यजन्ति-खसंबन्धादुत्तारयन्ति । तदेवं व्यवस्थिते एतद्भावयेत् , तद्यथा-अन्ये खल्वमी ज्ञातिसंयोगा मत्तो भिन्ना इसरा एभ्यश्चान्योऽहमस्मि । तदेवं व्यवस्थिते किमङ्ग पुनर्वयमन्यैरन्यैातिसंयोगैर्मुच्छो कुर्मः १, न तेषु मूर्छा क्रियमाणा न्याय्या इत्येवं 'संख्याय' ज्ञाखा प्रत्याकलय्य वयमुत्पन्नवैराग्या ज्ञातिसंयोगांस्त्यक्ष्याम इत्येवं कृताध्यवसा
For Private And Personal