________________
Acharya Shri Kailashsagarrar mandir
Shri Mahato fadhana Kendra
www.kcbatirth.org
eecemed
सूत्रकृताङ्ग जहिष्यामः' त्यक्ष्याम इत्येवमध्यवसायिनो भवन्ति । पुनरपरं वैराग्योत्पत्तिकारणमाह-'से मेहावी स 'मेधावी' सश्रुतिकः ४१ पुण्डरी२ श्रुतस्क- एतज्जानीयात् , तद्यथा-यदेतत्क्षेत्रवास्तुहिरण्यसुवर्णशब्दादिविषयादिकं दुःखपरित्राणाय न भवतीत्युपन्यस्तं तदेतद्वाह्यतरं वर्तते, काध्य. न्धे शीला-18 इदमेव चान्यद्वक्ष्यमाणम् 'उपनीततरम्' आसन्नतरं वर्तते, तद्यथा-माता पिता भ्राता भगिनीत्यादयो ज्ञातयः पूर्वापरसंस्तुता एते भिक्षुःपञ्चकीयावृत्तिः
खलु ममोपकाराय ज्ञातयो भविष्यन्ति, अहमप्येतेषां स्नानभोजनादिनोपकरिष्यामीत्येवं स मेधावी पूर्वमेवात्मनैवं समभिजानी- मः वैराग्य॥२९३॥
यादित्यादि, एवं पर्यालोचयत्कल्पितवानिति वा, एतदध्यवसायी चासौ स्यादिति दर्शयितुमाह-'इह खलु' इत्यादि 'इह' असिन् भवे मम वर्तमानस्यानिष्टादिविशेषणविशिष्टो दुःखातङ्कः समुत्पद्यत ततोऽसौ तदुःखदुःखितो ज्ञातीनेवमभ्यर्थयेत्, तद्यथा-इमं ममान्यतरं दुःखातङ्कमुत्पन्नं परिगृहीत यूयमहमनेनोत्पन्नेन दुःखातङ्कन पीडयिष्यामी(ष्य इ)त्यतोऽमुष्मान्मां परिमोचयत यूयमिति, न चैतत्तेन दुःखितेन लब्धपूर्व भवति, न हि ते ज्ञातयस्तं दुःखान्मोचयितुमलमिति भावः, नाप्यसौ तेषां | दुःखमोचनायालमिति दर्शयितुमाह-'तेसिं वावी'त्यादि, सर्व प्राग्वद्योजनीयं, यावदेवमेव नो लब्धपूर्व भवतीति, किमित्येवं नोपलब्धपूर्व भवतीत्याह-'अण्णस्स दुक्ख'मित्यादि सर्वस्यैव संसारोदरविवरवर्तिनोऽसुमतः स्वकृतकर्मोदयाद्यदुःखमुत्पद्यते तदन्यस्य संवन्धि दुःखमन्यो-मातापित्रादिकः कोऽपि न प्रत्यापिबति, न तस्मात्पुत्रादेर्दुःखेनास नात्यन्तपीडिताः खजना नापि तदुःखमात्मनि कर्तुमलं, किमित्येवमाशङ्कयाह-'अण्णेण कड'मित्यादि, 'अन्येन' जन्तुना कपायवशगेन इन्द्रियानुकूलतया ३॥ भोगाभिलापिणाऽज्ञानावृतेन मोहोदयवर्तिना यत्कृतं कर्म तदुदयमन्यः प्राणी नो प्रतिसंवेदयति-नानुभवति, तदनुभवने ह्यकुतागमकृतनाशौ स्यातां, न चेमौ युक्तिसंगती, अतो यद्येन कृतं तत्सर्वं स एवानुभवति, तथा चोक्तम्-"परकृतकर्मणि यमान
0902929359009090989900
13
For Private And Personal