________________
Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥ दुःखोपादानमत्यन्तदुःखप्रतिपादनार्थं सुखलेशस्थापि परिहारार्थं च, 'नो' नैव शुभः, अशुभकर्मविपाकापादितबादिति । अत्र ||
च यदुक्तमपि पुनरुच्यते तदत्यादरख्यापनार्थ तद्विशेषप्रतिपादनार्थ चेति, तदेवंभूतं दुःखं रोगातङ्क वा 'हन्त' इति खेदे भया| पातारो यूयं क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यादिकाः परिग्रहविशेषाः शब्दादयो वा विषयाः तथा हे भगवन्तः ! कामभोगा यूयं मया पालिताः परिगृहीताश्च ततो ययमपीदं दुःखं रोगातकं वा 'परियाइयह'त्ति विभागशः परिगृहीत यूयम्, अत्यन्तपीड-| योद्विग्नः पुनस्तदेव दुःखं रोगातङ्क वा विशेषणद्वारेणोच्चारयति-अनिष्टमप्रियमकान्तमशुभममनोज्ञममनाग्भूतमवनामकं वा दुःखमे-18 | वैतत् ततोऽशुभमित्येवंभूतं ममोत्पन्नं यूयं विभजत अहमनेनातीव दुःखामीति दुःखित इत्यादि पूर्ववन्नेयमिति, अतोऽमुष्मान्माम-18 न्यतरसादुःखाद्रोगातङ्काद्वा प्रतिमोचयत यूयम् , अनिष्टादिविशेषणानि तु पूर्ववद्याख्येयानि । प्रथमं प्रथमान्तानि पुनर्द्वितीयान्तानि साम्प्रतं पञ्चम्यन्तानीति । न चायमर्थरतेन दुःखितेन 'एवमेवेति यथा प्रार्थितस्तथैव लब्धपूर्वो भवति, इदमुक्तं भवतिन हि ते क्षेत्रादयः परिग्रहविशेषा नापि शब्दादयः कामभोगास्तं दुःखितं दुःखाद्विमोचयन्तीति । एतदेव लेशतो दर्शयति-'इह'
असिन् खलु वाक्यालङ्कारे ते कामभोगा अत्यन्तमभ्यस्ता न 'तस्य' दुःखितस्य त्राणाय शरणाय वा भवन्ति, सुलालितानामपि । 18 कामभोगानां पर्यवसानं दर्शयितुमाह-'पुरिसो वा' इत्यादि, पुरिशयनात्पुरुषः-प्राणी 'एकदा व्याध्युत्पत्तिकाले जराजीर्णकाले
वाज्यसिन्वा राजाद्युपद्रवे 'तान्' कामभोगान् परित्यजति, स वा पुरुषो द्रव्याद्यभावे तैः कामभोगैर्विषयोन्मुखोऽपि त्यज्यते, स चैवमवधारयति-'अन्ये' मत्तो भिन्नाः खल्वमी कामभोगाः, तेभ्यश्चान्योऽहममि । तदेवं व्यवस्थिते "किमिति वयं पुनरेते-18 वनित्येषु परभूतेष्वन्येषु कामभोगेषु मृच्छी कुर्म" इत्येवं केचन महापुरुषाः 'परिसंख्याय' सम्यग्र ज्ञाखा कामभोगान् वयं 'विप्र
Sae9999999000
For Private And Personal