SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥ दुःखोपादानमत्यन्तदुःखप्रतिपादनार्थं सुखलेशस्थापि परिहारार्थं च, 'नो' नैव शुभः, अशुभकर्मविपाकापादितबादिति । अत्र || च यदुक्तमपि पुनरुच्यते तदत्यादरख्यापनार्थ तद्विशेषप्रतिपादनार्थ चेति, तदेवंभूतं दुःखं रोगातङ्क वा 'हन्त' इति खेदे भया| पातारो यूयं क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यादिकाः परिग्रहविशेषाः शब्दादयो वा विषयाः तथा हे भगवन्तः ! कामभोगा यूयं मया पालिताः परिगृहीताश्च ततो ययमपीदं दुःखं रोगातकं वा 'परियाइयह'त्ति विभागशः परिगृहीत यूयम्, अत्यन्तपीड-| योद्विग्नः पुनस्तदेव दुःखं रोगातङ्क वा विशेषणद्वारेणोच्चारयति-अनिष्टमप्रियमकान्तमशुभममनोज्ञममनाग्भूतमवनामकं वा दुःखमे-18 | वैतत् ततोऽशुभमित्येवंभूतं ममोत्पन्नं यूयं विभजत अहमनेनातीव दुःखामीति दुःखित इत्यादि पूर्ववन्नेयमिति, अतोऽमुष्मान्माम-18 न्यतरसादुःखाद्रोगातङ्काद्वा प्रतिमोचयत यूयम् , अनिष्टादिविशेषणानि तु पूर्ववद्याख्येयानि । प्रथमं प्रथमान्तानि पुनर्द्वितीयान्तानि साम्प्रतं पञ्चम्यन्तानीति । न चायमर्थरतेन दुःखितेन 'एवमेवेति यथा प्रार्थितस्तथैव लब्धपूर्वो भवति, इदमुक्तं भवतिन हि ते क्षेत्रादयः परिग्रहविशेषा नापि शब्दादयः कामभोगास्तं दुःखितं दुःखाद्विमोचयन्तीति । एतदेव लेशतो दर्शयति-'इह' असिन् खलु वाक्यालङ्कारे ते कामभोगा अत्यन्तमभ्यस्ता न 'तस्य' दुःखितस्य त्राणाय शरणाय वा भवन्ति, सुलालितानामपि । 18 कामभोगानां पर्यवसानं दर्शयितुमाह-'पुरिसो वा' इत्यादि, पुरिशयनात्पुरुषः-प्राणी 'एकदा व्याध्युत्पत्तिकाले जराजीर्णकाले वाज्यसिन्वा राजाद्युपद्रवे 'तान्' कामभोगान् परित्यजति, स वा पुरुषो द्रव्याद्यभावे तैः कामभोगैर्विषयोन्मुखोऽपि त्यज्यते, स चैवमवधारयति-'अन्ये' मत्तो भिन्नाः खल्वमी कामभोगाः, तेभ्यश्चान्योऽहममि । तदेवं व्यवस्थिते "किमिति वयं पुनरेते-18 वनित्येषु परभूतेष्वन्येषु कामभोगेषु मृच्छी कुर्म" इत्येवं केचन महापुरुषाः 'परिसंख्याय' सम्यग्र ज्ञाखा कामभोगान् वयं 'विप्र Sae9999999000 For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy