________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaga uy Gamandir
ee
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥२९२॥
च' कामभोगाङ्गं धनधान्यहिरण्यादिकं विविध प्रकर्षेण 'हित्वा' त्यक्ता भिक्षाचर्यायां सम्यगुत्थिताः, असतो वा ज्ञातीनुपकरणं १ पुण्डरीच विप्रहाय भिक्षाचर्यायामेके केचनापगतस्वजनविभवाः समुत्थिताः ॥ येते पूर्वोक्तविशेषणविशिष्टा भिक्षाचर्यायामभ्युद्यताः
काध्य पूर्वमेव-प्रव्रज्याग्रहणकाल एव तैरेतज्ज्ञातं भवति, तद्यथा-'इह' जगति खलुक्यालङ्कारे अन्यदन्यद्वस्तूद्दिश्य ममैतद्भोगाय |
भिक्षुःपञ्चभविष्यतीति, एवमसौ प्रव्रज्यां प्रतिपन्नः प्रविजिषुर्वा 'प्रवेदयति जानात्येवं परिच्छिनत्ति, तद्यथा-क्षेत्र शालिक्षेत्रादिकं
|मः वैराग्य| 'वास्तु खातोच्छ्रितादिकं 'हिरण्यं धर्मलाभादिकं 'सुवर्ण' कनकं 'धनं' गोमहिष्यादिकं 'धान्यं शालिगोधूमादिकं 'कांस्य
खरूपं | कांस्यपात्रादिकं तथा 'विपुलानि' प्रभूततराणि धनकनकरत्नमणिमौक्तिकानि 'शंखशिल'त्ति मुक्तशैलादिकाः शिलाः 'प्रवालं' विद्रुमं, यदिवा-'सिलप्पवालं'ति श्रिया युक्तं प्रवालं श्रीप्रवालं वर्णादिगुणोपेतं तथा 'रत्तरयणं'ति रक्तरत्नं-पद्मरागादिकं तथा || 'सत्सारं' शोभनसारमित्यर्थः शूलमण्यादिकं, तथा 'खापतेयं रिक्थं द्रव्यजातं, सर्वमेतत्पूर्वोक्तं 'मे' ममोपभोगाय भविष्यति, || तथा 'शब्दा' वेण्वादयो 'रूपाणि' अङ्गनादीनि 'गन्धाः ' कोष्ठपुटादयः 'रसा' मधुरादयः मांसरसादयो वा 'स्पा' मृद्वादयः, एते सर्वेऽपि खलु मे कामभोगाः, अहमप्येषां योगक्षेमार्थ प्रभविष्यामीत्येवं संप्रधार्य ॥ स मेधावी पूर्वमेवात्मानं विजानीयाद्-18 एवं पर्यालोचयेत् , तद्यथा-'इह' संसारे खलुशब्दोऽवधारणे, इहैव-अस्मिन्नेव जन्मनि मनुष्यभवे वा ममान्यतरहुःखं-शिरोवेद-18 नादिकं आतङ्को वाऽऽशु जीवितापहारी शूलादिकः समुत्पद्यते, तमेव विशिनष्टि-अनिष्टः अकान्तः अप्रियः अशुभोऽमनोज्ञोऽ-|| ॥२९२॥ |वनामयतीत्यवनामः-पीडाविशेषकारी दुःखरूपो यदिवा न मनागमनाक 'मे' मम नितरामित्यर्थः दुःखयतीति दुःखं, पुनरपि
१०द्रोगाय प्र० । २ विषयासक्तः पुरुषो मनुते इति शेषः। ३ धर्मलातादिकं प्र० । ४ अघटितरूप्यसुवर्णमितिपर्यायः प्राचीनपुस्तके। ५ शुद्ध प्र० ।
92200029POSSASO9000930
For Private And Personal